Home » Example for the day » मानुष्यम् nAs

मानुष्यम् nAs

Today we will look at the form मानुष्यम् nAs from श्रीमद्-वाल्मीकि-रामायणम् 5.25.20.

सर्वथा तेन हीनाया रामेण विदितात्मना । तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५-२५-१७ ।।
कीदृशं तु महापापं मया देहान्तरे कृतम् । तेनेदं प्राप्यते दुःखं महादुःखं सुदारुणम् ।। ५-२५-१८ ।।
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।। ५-२५-१९ ।।
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५-२५-२० ।।

Gita Press translation – “My life, now that I have been separated from the aforesaid Śrī Rāma, a knower of the Self, is hard to sustain (even) as for one who has swallowed a virulent poison (17). What kind of major sin was actually perpetrated by me in another body (in a previous existence)? Due to that this terrible and most cruel major sorrow is being experienced by me (18). Beset (that I am) with this intense grief, I long to give up the ghost; for Śrī Rāma can never be reached by me so long as I am being guarded by the ogresses (19). Shame indeed be upon the human state and shame upon dependence on others, due to which it is not possible for me (even) to yield up life of my own (free) will!”(20)

मानुष्यम् is द्वितीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘मानुष्य’।

(1) मानुष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘उभयत:’ or ‘सर्वत:’ or ‘धिक्’ or the duplicated terms ‘उपर्युपरि’, ‘अध्यधि’ or ‘अधोऽध:’ and may be seen being used in other instances also. Note: The duplication in ‘उपर्युपरि’, ‘अध्यधि’ and ‘अधोऽध:’ is by 8-1-7 उपर्यध्यधसः सामीप्ये।

In the present example ‘मानुष्य’ is co-occurring with ‘धिक्’, hence it takes a second case affix.

(2) मानुष्य + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting the इत्-सञ्ज्ञा ।
Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(3) मानुष्यम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते been used in the verses 30-40 of Chapter Eleven of the गीता?

2. In which other word (besides मानुष्यम्) in the verses does the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते apply?

3. In which sense has a third case affix been used in the word तेन used in verse 18?
i) कर्तरि
ii) करणे
iii) हेतौ
iv) None of the above.

4. Where has the सूत्रम् 8-2-45 ओदितश्च been used in the verses?

5. Which सूत्रम् justifies the use of the affix ‘क्त’ in the word जीवितम् in the verses?

6. How would you say this in Sanskrit?
“Shame on the son who does not attend to his (own) mother and father.” Form a सन्नन्त-धातु: by adding the affix सन् to the verbal root श्रु (श्रु श्रवणे १. १०९२) for ‘to attend to’ (literally ‘to desire to listen to.’) Note: Recall 1-3-57 ज्ञाश्रुस्मृदृशां सनः।

Easy questions:

1. In which तिङन्तं पदम् used in the verses has the affix णिच् been elided?

2. Which सूत्रम् prescribes the affix यक् in the form प्राप्यते?


1 Comment

  1. 1. Where has the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते been used in the verses 30-40 of Chapter Eleven of the गीता?
    Answer: The वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते has been used in the form त्वाम् (सर्वनाम-प्रातिपदिकम् ‘युष्मद्’, द्वितीया-एकवचनम्)।

    श्रीभगवानुवाच |
    कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः |
    ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || 11-32||

    As per the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘उभयत:’ or ‘सर्वत:’ or ‘धिक्’ or the duplicated terms ‘उपर्युपरि’, ‘अध्यधि’ or ‘अधोऽध:’ and may be seen being used in other instances also.
    In the above verse त्वाम् (सर्वनाम-प्रातिपदिकम् ‘युष्मद्’, द्वितीया-एकवचनम्) is co-occurring with ऋते। Since there is no other rule that prescribes a second case affix following a प्रातिपदिकम् (nominal stem) co-occurring with ऋते, we take recourse to the mention of ततोऽन्यत्रापि दृश्यते in the above वार्तिकम् to justify the use of a second case affix in the word त्वाम् here.

    2. In which other word (besides मानुष्यम्) in the verses does the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते apply?
    Answer: The वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते also applies in the form परवश्यताम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘परवश्यता’, द्वितीया-एकवचनम्)।
    Here ‘परवश्यता’ is co-occurring with ‘धिक्’, hence it takes a second case affix.

    3. In which sense has a third case affix been used in the word तेन used in verse 18?
    i) कर्तरि
    ii) करणे
    iii) हेतौ
    iv) None of the above.
    Answer: The third case affix used in the word तेन (सर्वनाम-प्रातिपदिकम् ‘तद्’, नपुंसकलिङ्गे तृतीया-एकवचनम्) is in the sense of हेतौ as per the सूत्रम् 2-3-23 हेतौ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a cause/reason (for a thing or quality or action.)

    The use of the the सूत्रम् 2-3-23 हेतौ is justified here since ’तद्’ (qualifying ‘महापाप’ – major sin) is the cause/reason for महादुःखम् – major sorrow.

    4. Where has the सूत्रम् 8-2-45 ओदितश्च been used in the verses?
    Answer: The सूत्रम् 8-2-45 ओदितश्च has been used in the form हीनायाः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘हीना’, षष्ठी-एकवचनम्) – derived from the verbal root √हा (ओँहाक् त्यागे ३. ९).

    हा + क्त । By 3-2-102 निष्ठा।
    = हा + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ही + त । By 6-4-66 घुमास्थागापाजहातिसां हलि।
    = ही + न । By 8-2-45 ओदितश्च – The letter ‘न्’ replaces the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) when it immediately follows a verbal root which has the letter ‘ओ’ as a इत्।
    ‘हीन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    हीन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = हीन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हीना । By 6-1-101 अकः सवर्णे दीर्घः।

    The विवक्षा is षष्ठी-एकवचनम्।
    हीना + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = हीना + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = हीना + याट् अस् । By 7-3-113 याडापः, 1-1-46 आद्यन्तौ टकितौ।
    = हीना + या अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = हीनायास् । By 6-1-101अकः सवर्णे दीर्घः।
    = हीनायाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which सूत्रम् justifies the use of the affix ‘क्त’ in the word जीवितम् in the verses?
    Answer: The सूत्रम् 3-3-114 नपुंसके भावे क्तः justifies the use of the affix ‘क्त’ in the word जीवितम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘जीवित’, प्रथमा-एकवचनम्)।

    Please see answer to question 3 in the following comment for derivation of the form जीवितम् – http://avg-sanskrit.org/2014/03/03/चमरान्-map/#comment-34948

    6. How would you say this in Sanskrit?
    “Shame on the son who does not attend to his (own) mother and father.” Form a सन्नन्त-धातु: by adding the affix सन् to the verbal root श्रु (श्रु श्रवणे १. १०९२) for ‘to attend to’ (literally ‘to desire to listen to.’) Note: Recall 1-3-57 ज्ञाश्रुस्मृदृशां सनः।
    Answer: धिक् तम् पुत्रम् यः (स्वस्य) मातरम् पितरम् च न शुश्रूषते = धिक् तं पुत्रं यो मातरं पितरं च न शुश्रूषते।

    Easy questions:
    1. In which तिङन्तं पदम् used in the verses has the affix णिच् been elided?
    Answer: The affix णिच् has been elided in the तिङन्तं पदम् ‘आसाद्यते’ – derived from the causative form of the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३).

    सद् + णिच् । By 3-1-26 हेतुमति च।
    = सद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सादि । By 7-2-116 अत उपधायाः।
    ‘सादि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सादि + लँट् । By 3-2-123 वर्तमाने लट्।
    = सादि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सादि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = सादि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सादि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = सादि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: Since the affix ‘य’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।) This allows 6-4-51 to apply in the next step.
    = साद् + य + ते । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।
    = साद्यते ।

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + साद्यते = आसाद्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Which सूत्रम् prescribes the affix यक् in the form प्राप्यते?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् prescribes the affix यक् in the form प्राप्यते – derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६).

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = आप् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आप् + यक् + ते । By 3-1-67 सार्वधातुके यक् – The affix ‘यक्’ follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    = आप् + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप्यते ।

    ‘प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + आप्यते = प्राप्यते । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics