Home » 2015 » March » 23

Daily Archives: March 23, 2015

नरसखम् mAs

Today we will look at the form नरसखम् mAs from श्रीमद्भागवतम् 11.7.18.

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ।। ११-७-१७ ।।
तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् । निर्विण्णधीरहमु ह वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ।। ११-७-१८ ।।

श्रीधर-स्वामि-टीका
मया संक्षेपत उक्तं विस्तरतस्त्वन्यान्पृच्छेति चेदत आह – सत्यस्येति । स्वदृशः स्वप्रकाशस्य सत्यस्यात्मन आत्मनो मां प्रति वक्तारं ते त्वत्तोऽन्यं नानुचक्षे न पश्यामि । स्वदृशः स्वतःसिद्धज्ञानात्त्वत्तोऽन्यमिति वा । कुत इत्यत आह – सर्व इति । बहिरर्थभावा विषयेष्वर्थबुद्धयः ।। १७ ।। केचिद्‍दुःशीला भवन्ति केचित्सेविताः फलकाले विनश्यन्ति केचिदज्ञाः केचिद्रक्षणेऽसमर्थाः केचित्तु स्थानाद्भ्रष्टास्तद्व्यावृत्त्यर्थमनवद्यमित्यादीनि पञ्च विशेषणानि । न अन्तः कालतः पारं देशतश्च यस्य तम् । कालादिभिरकुण्ठो विकुण्ठलोको धिष्ण्यं स्थानं यस्य तम् । हे भगवन्, स्फुटम् । निर्वेदे हेतुः – वृजिनैर्दुःखैरभितप्तः । हकारगौरवाय वृकारो युक्त इव पठनीयः । नन्वनवद्यत्वादीनि कुतो मम तदाह – नारायणमिति । अनुकम्पितामाह (नरसखं नीयते विक्षिप्यते दुःखैरिति) नरो जीवस्तस्य सखायं भवन्तं शरणं प्रपद्ये ।। १८ ।।

Gita Press translation – O Lord, I do not see, except You, anyone even among the celestials, who can give me instruction about the self-revealed Ātmā, the only Truth. (Even) Brahmā and all these beings are deluded by Your Māyā as they look upon external things as real (17). Therefore, afflicted as I am with sorrows and with my mind turned away from the world, O Lord, I, seek refuge in You, who are (no other than) Lord Nārāyaṇa, the friend of (all) living beings, devoid of (all) defects, eternal and infinite, omniscient, the supreme Ruler of all, whose abode is the eternal Vaikuṇṭha! (18)

लौकिक-विग्रह: –
(1) नराणां सखा = नरसख: – the friend of (all) living beings (Lord Nārāyaṇa).
Note: The sixth case affix in नराणाम् is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

अलौकिक-विग्रह: –
(2) नर आम् + सखि सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘नर आम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘नर आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘नर आम् + सखि सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) नर + सखि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) नरसखि + टच् । By 5-4-91 राजाह:सखिभ्यष्टच्‌ – Following a तत्पुरुष: compound ending in either ‘राजन्’ or ‘अहन्’ or ‘सखि’ the तद्धित: affix टच् is prescribed and this affix becomes the ending member of the compound.

(6) नरसखि + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘ नरसखि’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.

(7) नरसख् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= नरसख ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘नरसख’ is masculine since the latter member ‘सखि’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is द्वितीया-एकवचनम्।

(8) नरसख + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(9) नरसखम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot a तृतीया-तत्पुरुष-समास: in the verses?

2. Where has the कृत् affix ‘क’ been used in the verses?

3. Where has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the verses?

4. Which सूत्रम् prescribes the seventh case affix used in the form रक्षणे in the commentary?

5. In the commentary can you spot a word in which the nasal letter ‘न्’ of a verbal root has been elided?

6. How would you say this in Sanskrit?
“It is said that wind (is) a friend of fire.”

Easy questions:

1. In which word in the verses has the affix शप् taken the लुक् elision?

2. Where has the सूत्रम् 7-1-92 सख्युरसम्बुद्धौ been used in the commentary?

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics