Home » 2014 » November » 13

Daily Archives: November 13, 2014

हैहयानाम् mGp

Today we will look at the form हैहयानाम् mGp from श्रीमद्भागवतम् 9.15.17.

श्रीबादरायणिरुवाच
हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः । दत्तं नारायणस्यांशमाराध्य परिकर्मभिः ।। ९-१५-१७ ।।
बाहून्दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौजःश्रीतेजोवीर्ययशोबलम् ।। ९-१५-१८ ।।
योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः । चचाराव्याहतगतिर्लोकेषु पवनो यथा ।। ९-१५-१९ ।।

श्रीधर-स्वामि-टीका
कार्तवीर्यार्जुनेन कृतमपराधं वक्तुं तस्य दर्पहेतुमैश्वर्यादिकमाह – हैहयानामिति षड्भिः – परिकर्मभिः परिचर्याभिर्दत्तं दत्तात्रेयमाराध्य ।। १७ ।। अव्याहतमिन्द्रियादिकं च लेभे ।। १८ ।। यत्र यस्मिन्नैश्वर्येऽणिमादयो गुणाः ।। १९ ।।

Gita Press translation – Śrī Śuka replied: Having propitiated Lord Datta (better known as Dattātreya), a part manifestation of Lord Nārāyaṇa, through acts of worship, Arjuna, the jewel among the Kṣatriyas and the then ruler of the Haihayas, had secured a thousand arms, formidableness in the eyes of foes, uninterrupted soundness of the senses and organs of action, affluence, glory, prowess, fame and bodily strength, mastery of Yoga and superhuman power which was characterized by virtues such as the capacity to assume an atomic form. His movement being unimpeded (everywhere), he went about the worlds like the wind (17-19).

हैहयानाम् is the षष्ठी-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘हैहय’।

(1) हैहय + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘स्वामी’ (master) or ‘ईश्वर’ (lord) or ‘अधिपति’ (ruler) or ‘दायाद’ (heir) or ‘साक्षिन्’ (witness) or ‘प्रतिभू’ (guarantor) or ‘प्रसूत’ (offspring.)
In the present example, the प्रातिपदिकम् ‘हैहय’ is co-occurring with अधिपति:। Hence the condition for applying 2-3-39 is satisfied and a sixth case affix is used following the प्रातिपदिकम् ‘हैहय’। (A seventh case affix could have also been used.)
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘आम्’ from getting इत्-सञ्ज्ञा।

See question 2.

(2) हैहय + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ

(3) हैहय + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) हैहयानाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term ‘नाम्’ ।

Questions:

1. Where may the सूत्रम् 2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (used in step 1) be applied in the first ten verses of Chapter Four of the गीता?

2. Commenting on the सूत्रम् 2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च the सिद्धान्तकौमुदी says – षष्ठ्यामेव प्राप्तायां पाक्षिक-सप्तम्यर्थं वचनम्। Please explain.

3. Commenting on the सूत्रम् 2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च the तत्त्वबोधिनी says – ‘दायमादत्ते’ इति दायादः। सोपसर्गादप्यादन्तादत एव निपातनात्कः। Please explain.

4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

5. Which सूत्रम् justifies the use of the affix तुमुँन् in the form वक्तुम् used in the commentary?

6. How would you say this in Sanskrit?
“Indra is the ruler of the gods.”

Easy questions:

1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

2. Why doesn’t the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form चचार? (Which condition is not satisfied?)

Recent Posts

November 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics