Home » Example for the day » धैनुकपालने nLs

धैनुकपालने nLs

Today we will look at the form धैनुकपालने nLs from नारायणीयम् 53.5.

समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ∥ ५३-५ ∥

टीका
त्वम् अग्रजेन तं सुरौघयोद्धारम् अजीघतःत्वं श्रीकृष्णः प्रयोजकः । अग्रजेन ज्येष्ठेन बलभद्रेण प्रयोजनेन । तम् आपतन्तम् । सुरौघयोद्धारं धेनुकाख्यमसुरम् । अत्र सुरौघयोद्धारमित्युक्त्या देवानामपि दुर्जयत्वं तस्य ध्वन्यते । अजीघतः घातितवानसि । बलभद्रेण धेनुकासुरघातने हेतुमुत्प्रेक्षते – इति मत्वा इति । इति एवम् । मत्वा निश्चित्य । इवेति संभावनायाम् । मननप्रकारमाह – अहम् अद्य धैनुकं वधं कथं कुर्वे ध्रुवमिति । अद्य अधुना । धैनुकं धेनुकासुरसम्बन्धिनम् । वधं निग्रहम् । कथं कुर्वे न करोमीत्यर्थः । ध्रुवं निश्चितम् । ननु का क्षतिः धेनुकवधे इत्याशङ्कायामाह – धैनुकपालने समुद्यत इति । धैनुकपालने धैनुकस्य धेनुसमूहस्य पालने रक्षणे । समुद्यतः सम्यगुद्यतः उद्युक्तः । धैनुकपालनोद्युक्तस्य सतो धैनुकवधस्यायुक्तत्वादिति भावः । अत्र धेनुसमूहधेनुकासुरसम्बधिनोः श्लेषभित्तिकाभेदाध्यवसायः ।

Translation – “How can I can perform the killing of Dhenuka now, engaged as I am in the protection of the herd of cows.” As though having thought thus, you certainly had that demon Dhenuka, who battled with hordes of Gods, killed by your elder brother.

Note: There is a pun on the word ‘धैनुक’, which means ‘a herd of cows’, as well as ‘of Dhenuka (the demon)’.

The प्रातिपदिकम् ‘धैनुक’ used in the form धैनुकपालने is derived as follows –
धेनूनां समूहः = धैनुकम् – a herd of cows

(1) धेनु आम् + ठक् । By 4-2-47 अचित्तहस्तिधेनोष्ठक् – To denote a collection/group, the तद्धित: affix ‘ठक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a genitive case affix and has as its base a term denoting an inanimate object, or the term ‘हस्तिन्’ or धेनु

(2) धेनु आम् + ठ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The letter ‘अ’ in the affix ‘ठक्’ is is only for the sake of pronunciation (उच्चारणार्थ:)।
Note: The fact that 7-3-50 ठस्येकः and 7-3-51 इसुसुक्तान्तात्कः (used in step 4) specifically prescribe the substitutions ‘इक’ and ‘क’ respectively in place of the letter ‘ठ्’ occurring in the beginning of an affix, obviously implies that this letter ‘ठ्’ does not get the इत्-सञ्ज्ञा by 1-3-7 चुटू‌। Because, otherwise the letter ‘ठ्’ would be elided by 1-3-9 तस्य लोपः।

Note: ‘धेनु आम् + ठ्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) धेनु + ठ् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) धेनु + क । By 7-3-51 इसुसुक्तान्तात्कः – ‘क’ is substituted in place of the letter ‘ठ्’, when it follows a अङ्गम् ending in ‘इस्’ or ‘उस्’ or a letter of the उक्-प्रत्याहारः or the letter ‘त्’।

Note: The affix ‘ठक्’ is a कित् (has the letter ‘क्’ as इत्)। This allows 7-2-118 किति च to apply in the next step.

(5) धैनु + क । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

= धैनुक । Note: Words ending in तद्धिताः affixes denoting a collection are used in the language in the neuter gender. Hence the प्रातिपदिकम् ‘धैनुक’ declines like वन-शब्दः।

Note: ‘धैनुकपालन’ is a षष्ठी-तत्पुरुष-समासः explained as –
धैनुकस्य पालनम् = धैनुकपालनम् – protection of a herd of cows.

अलौकिक-विग्रह: –
(6) धैनुक ङस् + पालन सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘धैनुक ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘धैनुक ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘धैनुक ङस् + पालन सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(7) धैनुक + पालन । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= धैनुकपालन ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘धैनुकपालन’ is neuter since the latter member ‘पालन’ of the compound is neuter. The compound declines like वन-शब्द:। सप्तमी-एकवचनम् is धैनुकपालने।


Leave a comment

Your email address will not be published.

Recent Posts

May 2019
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics