Home » 2015 » July » 02

Daily Archives: July 2, 2015

प्रवृद्धभक्त्या fIs

Today we will look at the form प्रवृद्धभक्त्या fIs from श्रीमद्भागवतम् 3.5.45.

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्या: ।। ३-५-४४ ।।
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ।। ३-५-४५ ।।

श्रीधर-स्वामि-टीका
ननु यदि हृदिस्थस्यापि पदाब्जं केषांचित्सुदूरं तर्ह्यन्येषामपि तथैव स्यादविशेषादित्याशङ्क्याहुः – तानिति । असद्वृत्तिभिर्बहिर्मुखैरक्षिभिरिन्द्रियैः पराहृतं दूरमपहृतमन्त:स्थं मनो येषां ते । अथो अत एव ते नूनं तान्न पश्यन्तिवै प्रसिद्धम् । कुतः पुनस्तेषां तत्सङ्गः स्यात् । कान् । ते तव पदन्यासो गमनं तस्य विलासो विभ्रमस्तस्य लक्ष्मीः शोभा तस्या ये । त्वल्लीलाकथादिभिः शोभमानांस्त्वद्भक्तानित्यर्थः । पथ इति लक्ष्या इति च पाठे त्वत्पदन्यासविलासो लक्ष्यो येषां तान् । पथस्त्वन्मार्गभूतान्सतो मार्गान्वा श्रवणादीन्न पश्यन्तीत्यर्थः । यद्वा ये एवंभूता भागवतास्ते तानुन्मत्तान्नूनं नैपश्यन्तीत्यन्वयः । सत्सङ्गाभावेन हरिकथाश्रवणाभावाद्‍धृदि स्थितमपि तेषां सुदूरमिति भावः ।। ४४ ।। एतदेव स्फुटयन्ति – पानेनेति द्वाभ्याम् । वैराग्यं सारो बलं यस्य बोधस्य तं लब्ध्वा । अन्वीयुः प्राप्नुयुः । अकुण्ठधिष्ण्यं वैकुण्ठलोकम् ।। ४५ ।।

Gita Press translation – They whose inner mind is led astray by their senses, that are ever moving among the unworthy objects of the world, O suzerain Lord of wide renown! are, therefore, surely unable to see those devotees who enjoy the privilege of beholding the elegance of Your graceful footsteps (44). They, on the other hand,O Lord, whose heart has been purified through devotion intensified by drinking the nectar of Your stories, duly attain that spiritual insight whose essence lies in dispassion, and easily ascend to Your eternal Abode (Vaikuṇṭha) (45).

(1) प्रवृद्धा चासौ भक्तिः = प्रवृद्धभक्तिः – intensified devotion.

अलौकिक-विग्रह: –
(2) प्रवृद्धा सुँ + भक्ति सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘प्रवृद्धा सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘प्रवृद्धा सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘प्रवृद्धा सुँ + भक्ति सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रवृद्धा + भक्ति । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रवृद्ध + भक्ति । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
Note: In the compound ‘प्रवृद्धा + भक्ति’ the latter member ‘भक्ति’ belongs to the प्रियादिगण:। And since the सूत्रम् 6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु contains the exclusion पूरणीप्रियादिषु it cannot be used here. Therefore the सूत्रम् 6-3-42 is necessary for bringing about पुंवद्भाव: in ‘प्रवृद्धा + भक्ति’।

= प्रवृद्धभक्ति ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘प्रवृद्धभक्ति’ is feminine since the latter member ‘भक्ति’ of the compound is feminine.

The विवक्षा is तृतीया-एकवचनम्।

(6) प्रवृद्धभक्ति + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) प्रवृद्धभक्ति + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) प्रवृद्धभक्त्या । By 6-1-77 इको यणचि

Questions:

1. In which compound used in verses 20-25 of Chapter Nine of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?

2. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘पान’ (seen in the form पानेन (तृतीया-एकवचनम्) in the verses)?

3. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?

4. Where has the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे been used in the commentary?

5. Which सूत्रम् prescribes the augment ‘मुँक्’ in the form शोभमानान् (प्रातिपदिकम् ‘शोभमान’, पुंलिङ्गे द्वितीया-बहुवचनम्) in the commentary?

6. How would you say this in Sanskrit?
“One should worship the Lord with pure devotion.” Construct a कर्मधारय: compound for ‘pure devotion’ = शुद्धा चासौ भक्तिः।

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

2. Can you spot the affix ‘श्नु’ in the commentary?

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics