Home » 2015 » May » 28

Daily Archives: May 28, 2015

पञ्चवट्याम् fLs

Today we will look at the form पञ्चवट्याम् fLs from रघुवंशम् 12.31.

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ 12-31॥
रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ 12-32॥

टीका
ततः रामः कुम्भजन्मनः अगस्त्यस्य शासनात् । पञ्चानां वटानां समाहारः पञ्चवटी । ‘2-1-51 तद्धितार्थ-‘ इति तत्पुरुषः । ‘2-1-52 संख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायाम् ‘4-1-21 द्विगोः’ इति ङीप् । ‘2-4-1 द्विगुरेकवचनम्‌’ इत्येकवचनम् । तस्यां पञ्चवट्याम्विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायाम् इवअनपोढस्थितिः अनतिक्रान्तमर्यादः तस्थौ ।। ३१ ।। तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा । ‘8-4-3 पूर्वपदात्‌ संज्ञायामगः’ इति णत्वम् । राघवम्निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगा मलयद्रुमं चन्दनद्रुमम् इवअभिपेदे प्राप ।। ३२ ।।

Translation – Then at Agastya’s bidding, Rāma lived in Pañcavaṭī, observing the bounds of right, like Vindhyā remaining in his normal state (31). Rāvaṇa’s sister, faint with love, came to Rāma there, as a female-snake, oppressed with heat, seeks the Sandal-tree (32).

(1) पञ्चानां वटानां समाहारः = पञ्चवटी – a collection of five fig trees.

अलौकिक-विग्रह: –
(2) पञ्चन् आम् + वट आम् । By 2-1-51 तद्धितार्थोत्तरपदसमाहारे च – In the following three situations a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item and the resulting compound is a तत्पुरुष: –
i) in the context where the sense of a तद्धित: affix is to be expressed
ii) when a उत्तरपदम् (a final member) of a compound follows
iii) when the compound denotes a समाहार: (aggregate.)

See questions 1 and 2.

Note: This compound gets the designation द्विगुः as per the सूत्रम् 2-1-52 संख्यापूर्वो द्विगुः – When the prior member of a compound constructed using the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च denotes a numeral, the compound gets the designation द्विगुः। And as per the सूत्रम् 2-1-23 द्विगुश्च a द्विगु: compound also has the designation तत्पुरुष:।

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘पञ्चन् आम्’ – which denotes a numeral – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-51 (which prescribes the compounding) the term दिक्संख्ये (which comes as अनुवृत्ति: from the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌) ends in the nominative case. And hence the term ‘पञ्चन् आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘पञ्चन् आम् + वट आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) पञ्चन् + वट । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। Note: ‘ पञ्चन्’ has the designation पदम् here by the सूत्रम् 1-4-14 सुप्तिङन्तं पदम् with the help of the परिभाषा-सूत्रम् 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows the सूत्रम् 8-2-7 to apply in the next step.

(5) पञ्चवट । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

(6) This compound would have been used only in the neuter gender as per the सूत्रम् 2-4-17 स नपुंसकम्‌ – A द्विगुः/द्वन्द्व: compound which expresses a समाहार: (aggregation) is used (only) in the neuter gender.
But instead this compound is used only in the feminine gender as per the वार्तिकम् (under 2-4-17 स नपुंसकम्‌) अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्ट: – A द्विगुः compound which expresses a समाहार: (aggregation) and whose final member ends in the letter ‘अ’ is used (only) in the feminine gender.

(7) पञ्चवट + ङीप् । By 4-1-21 द्विगोः – Following a द्विगुः compound that ends in the letter ‘अ’ the affix ‘ङीप्’ is added in the feminine gender.
Note: The अनुवृत्ति: of अत: (which comes down from the सूत्रम् 4-1-4 अजाद्यतष्टाप्‌ in to this सूत्रम्) qualifies द्विगोः and hence as per the परिभाषा-सूत्रम् 1-1-72 येन विधिस्तदन्तस्य we get the meaning अदन्ताद् द्विगो: – following a द्विगुः compound that ends in the letter ‘अ’।

See question 3.

(8) पञ्चवट + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The अङ्गम् ‘पञ्चवट’ has the भ-सञ्ज्ञा here as per the सूत्रम् 1-4-18 यचि भम्। This allows the सूत्रम् 6-4-148 to apply in the next step.

(9) पञ्चवट् + ई । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पञ्चवटी ।

This compound is used only in the singular as per the सूत्रम् 2-4-1 द्विगुरेकवचनम्‌ – A द्विगुः compound which expresses a समाहार: (aggregation) is used (only) in the singular.

The विवक्षा is सप्तमी।

(10) पञ्चवटी + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(11) पञ्चवटी + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ (ref. 1-4-3 यू स्त्र्याख्यौ नदी) or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(12) पञ्चवट्याम् । By 6-1-77 इको यणचि

Questions:

1. Commenting on the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च (used in step 2) the सिद्धान्तकौमुदी says – दिक्षु समाहारो नास्त्यनभिधानात्‌। Please explain.

2. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – असञ्ज्ञार्थं वचनम्। Please explain.

3. The affix ङीप् prescribed by the सूत्रम् 4-1-21 द्विगोः (used in step 7) is an exception (अपवाद:) to which affix?

4. Which सूत्रम् justifies the use of a fifth case affix in the form शासनात् used in the verses?

5. Why doesn’t the नियम-सूत्रम् (restriction rule) 2-1-50 दिक्संख्ये संज्ञायाम्‌ prevent the formation of the compound ‘पूर्वावस्था’ (used in the form पूर्वावस्थायाम् (सप्तमी-एकवचनम्) in the commentary) which is not a proper name?

6. How would you say this in Sanskrit?
“Yesterday we studied a set of five aphorisms.” Construct a तत्पुरुष: compound for ‘set of five aphorisms’ = पञ्चानां सूत्राणां समाहार:।

Easy questions:

1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

2. Which सूत्रम् prescribes the लोप: (elision) of the अभ्यास: (first portion of the reduplication) in the form अभिपेदे used in the verses?

Recent Posts

May 2015
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics