Home » 2015 » April » 16

Daily Archives: April 16, 2015

अध्वरधुराम् fAs

Today we will look at the form अध्वरधुराम् fAs from शिशुपालवधम् verse 2-103.

संभाव्य त्वामतिभरक्षमस्कन्धं स बान्धवः । सहायमध्वरधुरां धर्मराजो विवक्षते ।। २-१०३ ।।
महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि । सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ।। २-१०४ ।।

टीका
संभाव्येति ।। बन्धुरेव बान्धवः धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । ‘5-4-74 ऋक्पूर-‘ इत्यादिना समासान्तोऽप्रत्ययः । समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लट् । तथा हि – विरोधे विश्वासघातो, बन्धुद्रोहश्च स्यातामिति भावः । विशेषणसाम्यात् प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः ।। १०३ ।। ननु प्रतिश्रुत्याकरणे दोष:, प्रागेव परिहारे तु को दोष इत्यत आह – महात्मान इति ।। महात्मानो निग्रहानुग्रहसमर्था भजमानान् शरणागतान् रिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति – सिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः । ‘4-1-35 नित्यं सपत्न्यादिषु’ इति ङीप् नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धिं प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः ।। १०४ ।।

Translation – That kinsman Yudhiṣṭhira (the king of dharma) desires to bear the responsibility of (conducting) the sacrificial ceremony counting on you – whose shoulders are capable of (carrying) a heavy burden – as an ally. Great souls shower their grace on even enemies who are seeking their refuge even as the great rivers help the mountain-torrents – which are (like) their (competing) co-wives – to reach the ocean (which is their common master/husband.)

लौकिक-विग्रह: –
(1) अध्वरस्य धूः = अध्वरधुरा – burden/responsibility of (conducting) the sacrificial ceremony.
Note: The sixth case affix in अध्वरस्य is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

अलौकिक-विग्रह: –
(2) अध्वर ङस् + धुर् सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘अध्वर ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘अध्वर ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘अध्वर ङस् + धुर् सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अध्वर + धुर् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अध्वरधुर् + अ । By 5-4-74 ऋक्पूरब्धू:पथामानक्षे – Following a compound ending in either ‘ऋच्’ or ‘पुर्’ or ‘अप्’ or ‘धुर्’ (when it is not related to अक्ष: ‘axle’) or ‘पथिन्’ the तद्धित: affix ‘अ’ is prescribed and this affix becomes the ending member of the compound.
Note: ‘अ अनक्षे’ इतिच्‍छेदः – The term आनक्षे contained in the सूत्रम् 5-4-74 ऋक्पूरब्धू:पथामानक्षे should be split as अ + अनक्षे। The first case affix at the end of ‘अ’ has been irregularly elided.

= अध्वरधुर ।

Note: Since ‘धुर्’ is feminine in gender, as per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the तत्पुरुषः compound प्रातिपदिकम् ‘अध्वरधुर’ is also feminine in gender and hence we have to add the appropriate feminine affix (स्त्रीप्रत्यय:) ‘टाप्’।
Note: The addition of a समासान्त-प्रत्यय: (an affix at the end of a compound) does not affect the gender of the compound. Hence in the present example, the addition of the affix ‘अ’ at the end of the compound does not block the application of 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः। This is what is explained in the commentary as – समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप्।

(6) अध्वरधुर + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the टाप् affix in the feminine gender.

(7) अध्वरधुर + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) अध्वरधुरा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्।

(9) अध्वरधुरा + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(10) अध्वरधुराम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 5-4-74 ऋक्पूरब्धू:पथामानक्षे (used in step 5) the तत्त्वबोधिनी says – ‘अनक्षे’ इत्येतत्सामान्यतः श्रुतमपि धुरैव संबध्यते सामर्थ्यात्, नान्यै:। Please explain.

2. Commenting on the same सूत्रम् the काशिका says – अनक्ष इति किम्? अक्षस्य धूः = अक्षधूः। Please explain.

3. Under the सूत्रम् 5-4-74 the सिद्धान्तकौमुदी gives the example विष्णो: पू: = विष्णुपुरम्। Commenting on this example the तत्त्वबोधिनी says – यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापि ‘विष्णुपू:’ इत्यनिष्टवारणाय सूत्रे पूर्ग्रहणम्। Please explain.

4. Can you spot the affix ‘टच्’ in the verses?

5. From which verbal root is the form वोढुम् (used in the commentary) derived?

6. How would you say this in Sanskrit?
“King Daśaratha wanted to entrust the responsibility of (governing) the kingdom of Ayodhyā on Śrī Rāma’s shoulder.” Use the verbal root √अस् (असुँ क्षेपणे ४. १०६) preceded by the उपसर्ग: ‘नि’ for ‘to entrust.’ Form a षष्ठी-तत्पुरुष: compound for ‘the kingdom of Ayodhyā’ and use this compound to form the larger षष्ठी-तत्पुरुष: compound ‘the responsibility of the kingdom of Ayodhyā.’

Easy questions:

1. Can you spot the affix ‘सन्’ in the verses?

2. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the verses?

Recent Posts

April 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics