Home » Example for the day » देहगतः mNs

देहगतः mNs

Today we will look at the form देहगतः mNs from श्रीमद्भागवतम् 7.2.43.

इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् । यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ।। ७-२-४२ ।।
यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः । यथा नभः सर्वगतं न सज्जते तथा पुमान्सर्वगुणाश्रयः परः ।। ७-२-४३ ।।

श्रीधर-स्वामि-टीका
नन्वहं कृशः स्थूल इत्यादौ वैलक्षण्यं न प्रतीयते तत्राह – इदमिति । इदं शरीरं मोहजमविवेकादात्मत्वेन जातम् । वस्तुतस्तु पृथगेव । यत ईयते दृश्यते भौतिकंयथा गृहमित्यन्वयः । अत्रैवं प्रयोगः – द्रष्टुरभौतिकाच्च पुरुषाच्छरीरं भिन्नम् । दृश्यत्वाद्भौतिकत्वाच्च । यथात्यन्ताविवेकिन आत्मत्वेनाभिमतमपि गृहं ततः पृथक् तद्वदिति । भौतिकत्वानुमानं विवृण्वन्नात्मनो जन्माद्यभावमुपसंहरति । यथा औदकैः परमाणुभिर्जातो बुद्‌बुदादिर्यथा च पार्थिवैर्जातो घटादिर्यथा च तैजसैर्जातः कुण्डलादिर्विनश्यति तथा तैरेव त्रिविधैः परमाणुभिर्जातो जनो देह एव विकृतः परिणतः सन्विनश्यति । न त्वात्मेत्यर्थः ।। ४२ ।। पृथगवस्थानाभावेऽपि भिन्नत्वे दृष्टान्तद्वयमाह – यथेतियथाऽनलो दारुष्ववस्थितोऽपि दाहकत्वेन प्रकाशत्वेन भिन्न एव प्रतीयते । यथा देहगतोप्यनिलो मुखनासिकादिषु पृथक् स्थित एव प्रतीयते । देहस्थत्वेऽप्यात्मनस्तद्धर्मयोगाभावे दृष्टान्तमाह – यथा नभो न सज्जते क्वापि सङ्गं न प्राप्नोति तथा पुमानपि सर्वेषां गुणानां देहेन्द्रियादीनामाश्रयस्तेष्वाश्रितो वा परः पृथगेवेत्यर्थः ।। ४३ ।।

Gita Press translation – This body is born (as something identical with the spirit) due to the ignorance of the Jīva, though (as a matter of fact) it is different (from the Jīva) because it is perceived (as such) and is material (too) as a house. Like an object made up of aqueous, earthy or fiery atoms, the body, which is made up of the atoms of water, earth and fire (put together) gets transformed in course of time and (ultimately) perishes (42). (Just) as fire (though) existing in pieces of wood is observed to be distinct (from them as having the capacity to burn and illuminate things), nay, (even) as the air, though existing (everywhere) in the body, appears as existing separately (in the different parts of the body such as the mouth and nostrils), and (just) as ether, though pervading everywhere, does not cling to any substance, so the spirit, (which is) the foundation of all products of matter (such as the body and the senses) is distinct (from them) (43).

लौकिक-विग्रह: –
(1) देहं गतः = देहगतः – ‘gone to the body’ hence ‘existing in the body.’ Note: द्वितीया विभक्ति: is used in देहम् as per 2-3-2 कर्मणि द्वितीया because 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ blocks 2-3-65 कर्तृकर्मणोः कृति।

अलौकिक-विग्रह: –
(2) देह अम् + गत सुँ । By 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः – A पदम् ending in a second case affix optionally compounds with a (syntactically related) पदम् composed by adding a सुँप् affix to either ‘श्रित’ or ‘अतीत’ or ‘पतित’ or ‘गत’ or ‘अत्यस्त’ or ‘प्राप्त’ or ‘आपन्न’ and the resulting compound gets the designation तत्पुरुष:।

See question 2.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘देह अम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-24 (which prescribes the compounding) the term द्वितीया ends in the nominative case. Hence ‘देह अम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘देह अम् + गत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) देह + गत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= देहगत ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘देहगत’ is masculine here since the latter member ‘गत’ of the compound is used here in the masculine. (The entire compound is qualifying अनिल:।)

(5) देहगत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) देहगत + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) देहगत: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (used in step 2) been used in the last five verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः the तत्त्वबोधिनी says – श्रितादीनां गतिविशेषवाचित्वात् ‘गत्यर्थाकर्मक-’ इति कर्तरि क्तः। Please explain.

3. Where else (besides in देहगत:) has the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः been used in the verses?

4. From which सूत्रम् down to which सूत्रम् does the अधिकार: of ‘तत्पुरुष:’ extend?

5. Can you spot the affix ‘ड’ in the verses?

6. How would you say this in Sanskrit?
“Our study of grammar is done.” Paraphrase to “Our study of grammar is gone to the end.” Use the neuter noun ‘अध्ययन’ for ‘study’ and form a तत्पुरुष: compound for ‘gone to the end’ = अन्तं गतम्।

Easy questions:

1. Where has the affix श्यन् been used in the verses?

2. Which सूत्रम् prescribes the elongation in the form ईयते?


1 Comment

  1. 1. Where has the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (used in step 2) been used in the last five verses of Chapter Seven of the गीता?
    Answer: The सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः has been used in the last five verses of the Chapter Seven of the गीता in the form अन्तगतम् (प्रातिपदिकम् ‘अन्तगत’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) –

    येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्‌ |
    ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः || 7-28||

    The compound अन्तगतम् is an adjective qualifying the neuter noun पापम्।
    लौकिक-विग्रह: is
    अन्तं गतम् = अन्तगतम् – ‘gone to the end’ = exhausted.

    Derivation of the compound प्रातिपदिकम् ‘अन्तगत’ is similar to the derivation of the compound प्रातिपदिकम् ‘देहगत’ as shown in the post.

    2. Commenting on the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः the तत्त्वबोधिनी says – श्रितादीनां गतिविशेषवाचित्वात् ‘गत्यर्थाकर्मक-’ इति कर्तरि क्तः। Please explain.
    Answer: Since the terms ‘श्रित’ etc (mentioned in the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) convey a kind of motion, as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च the affix ‘क्त’ used in these terms denotes the agent of the action.

    3. Where else (besides in देहगत:) has the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः been used in the verses?
    Answer: The सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः has been used in the verses in the form सर्वगतम् (प्रातिपदिकम् ‘सर्वगत’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) also.

    The compound सर्वगतम् is an adjective qualifying the neuter noun नभ:।

    लौकिक-विग्रह: –
    सर्वं गतम् = सर्वगतम् – gone everywhere = pervading everywhere.

    Derivation of the compound प्रातिपदिकम् ‘सर्वगत’ is similar to the derivation of the compound प्रातिपदिकम् ‘देहगत’ as shown in the post.

    4. From which सूत्रम् down to which सूत्रम् does the अधिकार: of ‘तत्पुरुष:’ extend?
    Answer: The अधिकार: of ‘तत्पुरुष:’ extends from the सूत्रम् 2-1-22 तत्पुरुषः down to the सूत्रम् 2-2-22 क्त्वा च

    5. Can you spot the affix ‘ड’ in the verses?
    Answer: The affix ‘ड’ occurs in the form मोहजम् (प्रातिपदिकम् ‘मोहज’, नपुंसकलिङ्गे प्रथमा-एकवचनम्)।

    मोहाज्जातम् = मोहजम् – (Body) born due to ignorance

    ‘ज’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The (compound) प्रातिपदिकम् ‘मोहज’ is derived as follows:
    मोह + ङसिँ + जन् + ड । By 3-2-98 पञ्चम्यामजातौ – When in composition with a पदम् which ends in the fifth (ablative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix ‘ड’ provided the verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.
    Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence ‘मोह + ङसिँ’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = मोह + ङसिँ + जन् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = मोह + ङसिँ + ज् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = मोह + ङसिँ + ज ।
    Now we form a compound between ‘मोह + ङसिँ’ (which is the उपपदम्) and ‘ज’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘मोह + ङसिँ’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘मोह + ङसिँ’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.

    ‘मोह + ङसिँ + ज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = मोह + ज । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = मोहज ।

    6. How would you say this in Sanskrit?
    “Our study of grammar is done.” Paraphrase to “Our study of grammar is gone to the end.” Use the neuter noun ‘अध्ययन’ for ‘study’ and form a तत्पुरुष: compound for ‘gone to the end’ = अन्तं गतम्।
    Answer: अस्माकम् व्याकरणस्य अध्ययनम् अन्तगतम् = अस्माकं व्याकरणस्याध्ययनमन्तगतम्।

    Easy questions:
    1. Where has the affix श्यन् been used in the verses?
    Answer: The affix श्यन् has been used in the form विनश्यति – derived from the verbal root √नश् (णशँ अदर्शने ४. ९१).

    Please see the following post for the derivation of the form विनश्यति – http://avg-sanskrit.org/2011/09/30/विनश्यति-3as-लँट्/

    2. Which सूत्रम् prescribes the elongation in the form ईयते?
    Answer: The सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः prescribes the elongation in the form ईयते – derived from the verbal root √इ (इण् गतौ २. ४०).

    Please see answer to question 5 in the following comment for derivation of the form ईयते – http://avg-sanskrit.org/2012/05/03/मा-गृधः-2as-लुँङ्/#comment-3693

Leave a comment

Your email address will not be published.

Recent Posts

January 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics