Home » sutra

Category Archives: sutra

श्रियः fNp

Today we will look at the formation of श्रियः used in श्रीमद्भागवतम् Sb7-9-23

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् आयुः श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रूविस्फूर्जितेन लुलिताः स तु ते निरस्तः ।।

श्री is a feminine form derived from the धातुः श्रिञ् सेवायाम्. The विवक्षा here is प्रथमा विभक्तिः बहुवचनम् so we begin the derivation with

1. श्री + जस्

2. श्री + अस् । 1-3-7 चुटू gives इत्संज्ञा to ज् and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the स् in जस् from getting इत्संज्ञा

3. श्रियँङ्+ अस् । The application of 6-1-102 प्रथमयोः पूर्वसवर्णः is prevented by 6-1-105 दीर्घाज्जसि च. 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ gives इयँङ् as आदेशः to श्री. By 1-1-53 ङिच्च this आदेशः applies to the last अल् in श्री, i.e. to ईकारः

4. श्रिय् + अस् । अँ gets इत्संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्, ङ् gets इत्संज्ञा by 1-3-3 हलन्त्यम् and both disappear by 1-3-9 तस्य लोपः

5. श्रियः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः)

Questions:

1. Does श्री get नदी-संज्ञा? Justify your answer with the relevant sutra.

2. In step 3, how many of the conditions required to apply 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य were not satisfied?

3. In the first line of the verse, by which sutra did यान् + जनः get converted to याञ्जनः ?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics