Home » Articles posted by avg-sanskrit (Page 2)

Author Archives: avg-sanskrit

पितृव्यः mNs

Today we will look at the form पितृव्यः mNs from श्रीमद्भागवतम् Sb10.48.29.

श्रीभगवानुवाच
त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।
वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ∥ १०-४८-२९ ∥

श्रीधर-स्वामि-टीका
वो युष्माकं प्रजाः पुत्रा हि वयमिति ∥ २९ ∥

Gita Press translation – The glorious Lord said: “You are our preceptor (counsellor) and uncle, nay, our praiseworthy friend. We ever deserve to be protected, nourished and treated with compassion by you, as a matter of fact, since we are your children (29).”

पितुर्भ्राता = पितृव्यः – uncle (father’s brother)

(1) पितृ ङस् + व्यत् । By 4-2-36 पितृव्यमातुलमातामहपितामहाः – The forms ‘पितृव्य’, ‘मातुल’, ‘मातामह’ and ‘पितामह’ are given as ready-made forms. They are used in the meaning of father’s brother, mother’s brother, mother’s father and father’s father respectively.

Note: As per the वार्तिकम् ‘पितुर्भ्रातरि व्यत्’ – The affix ‘व्यत्’ is to be applied to get the final form ‘पितृव्य’ (listed in the सूत्रम् 4-2-36) – which denotes father’s brother.

(2) पितृ ङस् + व्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘पितृ ङस् + व्य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पितृ + व्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= पितृव्य । Note: The प्रातिपदिकम् ‘पितृव्य’ declines like राम-शब्दः।

आग्नेयस्य nGs

Today we will look at the form आग्नेयस्य nGs from श्रीमद्भागवतम् Sb10.63.13.

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ∥ १०-६३-१३ ∥

श्रीधर-स्वामि-टीका
प्रत्यस्त्राण्येवाह – ब्रह्मास्त्रस्येति । नैजं नारायणास्त्रम् ∥ १३ ∥

Gita Press translation “Against Brahmāstra He employed Brahmāstra; against Vāyavyāstra He employed the Pārvatāstra; against the fiery missile He employed the Pārjanyāstra and against the Pāśupatāstra He employed His own Nārāyaṇāstra (13).

The above verse has previously appeared in the following posts – पाशुपतस्य nGs and वायव्यस्य nGs

अग्निर्देवतास्‍येति = आग्नेयम् (अस्त्रम्) – (a missile) of which Agni is the presiding deity.
In the verses the विवक्षा is षष्ठी-एकवचनम्। Hence the form is आग्नेयस्य।

(1) अग्नि सुँ + ढक् । By 4-2-33 अग्नेर्ढक् – To denote something of the deity ‘अग्नि’, the तद्धित: affix ‘ढक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a nominative case affix and has a base denoting the name of the presiding deity ‘अग्नि’।
Note: The affix ‘ढक्’ prescribed by 4-2-33 अग्नेर्ढक् is अपवादः to the affix ‘अण्’ which would have applied (as per the सूत्रम् 4-2-24 सास्य देवता)।

(2) अग्नि सुँ + ढ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The fact that the सूत्रम् 7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (used in step 4) specifically prescribes the substitution ‘एय्’ in place of the letter ‘ढ्’ occurring in the beginning of an affix, obviously implies that the letter ‘ढ्’ in the beginning of an affix (such as ढक्) does not get the इत्-सञ्ज्ञा by 1-3-7 चुटू‌। Because, otherwise the letter ‘ढ्’ would be elided by 1-3-9 तस्य लोपः।

Note: ‘अग्नि सुँ + ढ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) अग्नि + ढ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) अग्नि + एय् अ । By 7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ – The letters ‘फ्’, ‘ढ्’, ‘ख्’, ‘छ्’ and ‘घ्’ – when they occur at the beginning of a प्रत्यय: (affix) – are replaced respectively by ‘आयन्’, ‘एय्’, ‘ईन्’, ‘ईय्’ and ‘इय्’।
Note: As per the सूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions take place respectively.

Note: The affix ढक् is a कित् (has the letter ‘क्’ as a इत्) and this allows 7-2-118 to apply in the next step.

(5) आग्नि + एय । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘आग्नि’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(6) आग्न् + एय । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= आग्नेय । Note: The प्रातिपदिकम् ‘आग्नेय’ is an adjective. In the present example, it is qualifying the neuter noun अस्त्रम्। Hence, it declines like वन-शब्दः।

वायव्यस्य nGs

Today we will look at the form वायव्यस्य nGs from श्रीमद्भागवतम् Sb10.63.13.

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ∥१०-६३-१३∥

श्रीधर-स्वामि-टीका
प्रत्यस्त्राण्येवाह – ब्रह्मास्त्रस्येति । नैजं नारायणास्त्रम् ∥१३∥

Gita Press translation – “Against Brahmāstra He employed Brahmāstra; against Vāyavyāstra He employed the Pārvatāstra; against the fiery missile He employed the Pārjanyāstra and against the Pāśupatāstra He employed His own Nārāyaṇāstra (13).

The above verse has previously appeared in the following post – पाशुपतस्य nGs

वायुर्देवतास्‍येति = वायव्यम् (अस्त्रम्) – (a missile) of which Vāyu is the presiding deity.
In the verses the विवक्षा is षष्ठी-एकवचनम्। Hence the form is वायव्यस्य।

(1) वायु सुँ + यत् । By 4-2-31 वाय्वृतुपित्रुषसो यत्‌ – To denote something of the deity ‘वायु’ or ‘ऋतु’ or ‘पितृ’ or ‘उषस्’, the तद्धित: affix ‘यत्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a nominative case affix and has a base denoting the name of that presiding deity.

Note: The affix ‘यत्’ prescribed by the सूत्रम् 4-2-31 वाय्वृतुपित्रुषसो यत्‌ is अपवादः to the affix ‘अण्’ which would have applied (as per the सूत्रम् 4-2-24 सास्य देवता)।

(2) वायु सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘वायु सुँ + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) वायु + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The अङ्गम् ‘वायु’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-146 ओर्गुणः to apply in the next step.

(4) वायो + य । By 6-4-146 ओर्गुणः – When followed by a तद्धितः affix, the ending letter ‘उ’/’ऊ’ of a अङ्गम् which has the भ-सञ्ज्ञा (ref. 1-4-18 यचि भम्) takes the गुण: substitution (‘ओ’)।

(5) वायव् + य । By 6-1-79 वान्तो यि प्रत्यये – When followed by an affix which begins with the letter ‘य्’, the letters ‘ओ’ and ‘औ’ are replaced by ‘अव्’ and ‘आव्’ respectively.

= वायव्य । Note: The प्रातिपदिकम् ‘वायव्य’ is an adjective. In the present example, it is qualifying the neuter noun अस्त्रम्। Hence, it declines like वन-शब्दः।

Similarly, we can derive the following –
१) ऋतुर्देवतास्‍येति = ऋतव्यम् (हविः) – (an oblation) of which Ṛtu is the presiding deity.

पाशुपतस्य nGs

Today we will look at the form पाशुपतस्य nGs from श्रीमद्भागवतम् Sb10.63.13.

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ∥ १०-६३-१३ ∥

श्रीधर-स्वामि-टीका
प्रत्यस्त्राण्येवाह – ब्रह्मास्त्रस्येति । नैजं नारायणास्त्रम् ∥ १३ ∥

Gita Press translation “Against Brahmāstra He employed Brahmāstra; against Vāyavyāstra He employed the Pārvatāstra; against the fiery missile He employed the Pārjanyāstra and against the Pāśupatāstra He employed His own Nārāyaṇāstra (13).

पशुपतिर्देवतास्‍येति = पाशुपतम् (अस्त्रम्) – (a missile) of which Lord Śiva is the presiding deity.
In the verses the विवक्षा is षष्ठी-एकवचनम्। Hence the form is पाशुपतस्य।

(1) पशुपति सुँ + अण् । By 4-2-24 सास्य देवता – To denote something of a particular deity, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a nominative case affix and has a base denoting the name of that presiding deity.
Note: Since the base ‘पशुपति’ is a compound with ‘पति’ as its final member, the affix ‘ण्य’ (prescribed by the सूत्रम् 4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः) overrules the default affix ‘अण्’ (prescribed by the सूत्रम् 4-1-83 प्राग्दीव्यतोऽण्)। But since ‘पशुपति’ is specifically listed in the अश्वपत्यादि-गण:, the affix ‘ण्य’ is in turn overruled by the affix ‘अण्’ prescribed by the सूत्रम् 4-1-84 अश्वपत्यादिभ्यश्च – The तद्धित: affix ‘अण्’ is authorized for all rules from here (4-1-84) down prior to the सूत्रम् 4-4-2 तेन दीव्यति खनति जयति जितम्, provided it is applied to a पदम् which has ‘अश्वपति’ etc (listed in the अश्वपत्यादि-गण:) as its base.

(2) पशुपति सुँ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘पशुपति सुँ + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पशुपति + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) पाशुपति + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘पाशुपति’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पाशुपत् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पाशुपत । Note: The प्रातिपदिकम् ‘पाशुपत’ is an adjective. In the present example, it is qualifying the neuter noun अस्त्रम्। Hence, it declines like वन-शब्दः।

Similarly, we can derive the following –
१) गणपतिर्देवतास्‍येति = गाणपतः (मन्त्रः) – (a mantra) of which Lord Gaṇeśa is the presiding deity.

शैवम् nAs

Today we will look at the form शैवम् nAs from श्रीमद्वाल्मीकि-रामायणम् 1.27.6.

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ∥ १-२७-४ ∥
धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ∥ १-२७-५ ∥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ∥ १-२७-६ ∥

Gita Press Translation – “I deliver to you all those celestial missiles, may good betide you! I shall deliver to you, O scion of Raghu, the great and ethereal Daṇḍa-Cakra and then the Dharma-Cakra, O gallant prince, as well as the Kāla-Cakra, also the Viṣṇu-Cakra as well as the most formidable Indra-Cakra and the missile in the shape of a thunderbolt, O jewel among men, similarly the Śūla (of Śiva), the best among all, presided over by Lord Śiva, as well as the missile called Brahmaśirā and even the Aiṣīka (that employed through the medium of a reed, rush or stem of grass). O scion of Raghu!” (4-6)

शिवो देवतास्‍येति = शैवम् (शूलम्) – (The trident) of which Lord Śiva is the presiding deity.
In the verses the विवक्षा is द्वितीया-एकवचनम्। Hence the form is शैवम्।

(1) शिव सुँ + अण् । By 4-2-24 सास्य देवता – To denote something of a particular deity, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a nominative case affix and has a base denoting the name of that presiding deity.

(2) शिव सुँ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘शिव सुँ + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) शिव + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) शैव + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘शैव’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) शैव् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= शैव । Note: The प्रातिपदिकम् ‘शैव’ is an adjective. In the present example, it is qualifying the neuter noun शूलम्। Hence, it declines like वन-शब्दः।

We can similarly derive the following –
१) इन्‍द्रो देवतास्‍येति = ऐन्‍द्रम् (हविः) – (an oblation) of which Indra is the presiding deity.

मघा fNs

Today we will look at the form मघा fNs from श्रीमद्वाल्मीकि-रामायणम् 1.71.24.

मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो ।
फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ∥ १-७१-२४ ∥

Translation – “Indeed the constellation Maghā is in the ascendant today, O mighty-armed king! On the third day, when the celebrated Uttarā Phalgunī mansion is in the ascendant, my lord, perform the wedding ceremony. Charity, which is calculated to bring happiness in its wake, should be made for the welfare of Śrī Rāma and Lakṣmaṇa (4).”

अद्य मघा (‘मघया युक्तो मघा कालोऽद्य वर्तते’ इति भावः) – Today is Maghā (meaning that – the time in which the moon is in conjunction with the constellation Maghā, occurs today.)

(1) मघा टा + अण् । By 4-2-3 नक्षत्रेण युक्तः कालः – To denote a time (in which the moon is) in conjunction with a particular constellation, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a third case affix and has a base denoting that particular constellation.

Note: ‘मघा टा + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) मघा + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(3) मघा । By 4-2-4 लुबविशेषे – To denote a time (in which the moon is) in conjunction with a particular constellation, the तद्धित: affix ‘अण्’ (prescribed by the prior सूत्रम् 4-2-3 नक्षत्रेण युक्तः कालः) takes the लुप् elision, provided the entire 24-hour (60-ghatikā) day is being specified and not any sub-division of it.

Note: The सूत्रम् 1-1-63 न लुमताङ्गस्य prevents the सूत्रम् 7-2-117 तद्धितेष्वचामादेः from applying.

As per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने – When an affix takes the लुप् elision, then the gender and number of the derived form follows that of the base.

Therefore, the derived प्रातिपदिकम् ‘मघा’ is declined in the feminine singular, complying with the gender and number of the base ‘मघा’। Hence प्रथमा-एकवचनम् is मघा।

Similarly, we can derive the following –
१) अद्य पुष्यः (‘पुष्येण युक्तः पुष्यः कालोऽद्य वर्तते’ इति भावः)।
२) अद्य कृत्तिकाः (‘कृत्तिकाभिर्युक्तः कृत्तिकाः कालोऽद्य वर्तते’ इति भावः)।

पौष्याम् fLs

Today we will look at the form पौष्याम् fLs from रघुवंशम् verse 18-32.

तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ १८-३२ ॥

टीका
तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । ‘पुष्ययुक्ता पौर्णमासी पौषी’ इत्यमरः। ‘नक्षत्रेण युक्तः कालः’ इत्यण्प्रत्ययः ‘टिड्ढाणञ्-‘ इत्यादिना ङीप् । प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूतद्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनाः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥ ३२ ॥

Translation – “On the lunar day on which the moon was in conjunction with the constellation Puṣya, his (king Putra’s) wife gave birth to a son named Puṣya, who eclipsed the jewel topaz with his lustre. And when he rose (to power) like a second Puṣya constellation, the people enjoyed full prosperity (32).”

पुष्‍येण युक्ता तिथिः = पौषी तिथिः – a lunar day on which the moon is in conjunction with the constellation Puṣya.
In the verses the विवक्षा is सप्तमी-एकवचनम्। Hence the form is पौष्याम्।

(1) पुष्य टा + अण् । By 4-2-3 नक्षत्रेण युक्तः कालः – To denote a time (in which the moon is) in conjunction with a particular constellation, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a third case affix and has a base denoting that particular constellation.

(2) पुष्य टा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘पुष्य टा + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पुष्य + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) पौष्य + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘पौष्य’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पौष्य् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

(6) पौष् + अ । As per the वार्तिकम् (under 6-4-149 सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः) तिष्‍यपुष्‍ययोर्नक्षत्राणि यलोप इति वाच्‍यम् – When the तद्धित: affix ‘अण्’ follows, there is an elision of the letter ‘य्’ of the words ‘तिष्य’ and ‘पुष्य’ provided they denote constellations.

= पौष ।

In the verses, the form पौष्याम् is an adjective to the feminine noun तिथौ। Therefore, we now form the feminine प्रातिपदिकम् ‘पौषी’ as follows –

(7) पौष + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in the letter ‘अ’ and
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has the letter ‘ट्’ as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

(8) पौष + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘पौष’ has the भ-सञ्ज्ञा here as per the सूत्रम् 1-4-18 यचि भम्। This allows the सूत्रम् 6-4-148 to apply in the next step.

(9) पौष् + ई । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पौषी । The प्रातिपदिकम् ‘पौषी’ declines like नदी-शब्दः।

काषायवासिनी fNs

Today we will look at the form काषायवासिनी fNs from श्रीमद्वाल्मीकि-रामायणम् 7.97.13.

सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ∥ ७-९७-१३ ∥
यथाहं राघवादन्यं मनसापि न चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति ∥ ७-९७-१५ ∥

Gita Press Translation – Sītā, wearing a brown garment, having seen all of them arrived, with folded hands, keeping her gaze downwards and face cast down said: (13) “As I have not contemplated about anyone other than the scion of Raghu even in mind, so the goddess Mādhavī (the earth-goddess) may provide space to me (to enter).” (14)

The प्रातिपदिकम् ‘काषाय’ used in the form काषायवासिनी is derived as follows –
कषायेण रक्तम् (वस्त्रम्) = काषायम् (वस्त्रम्) – (a garment) colored with brown color

(1) कषाय टा + अण् । By 4-2-1 तेन रक्तं रागात्‌ – To express the sense of ‘colored by that’, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a third case affix and has a base denoting (the name of) a color.

(2) कषाय टा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘कषाय टा + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) कषाय + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) काषाय + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘काषाय’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) काषाय् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= काषाय । Note: The प्रातिपदिकम् ‘काषाय’ is an adjective. In the present example, it is qualifying the neuter noun वस्त्रम्।

We can similarly derive the following –
१) कुङ्कुमेन रक्तं कौङ्कुमम् (वस्त्रम्) – (a cloth) colored with red color
२) कुसुम्भेन रक्तं कौसुम्भम् (वस्त्रम्) – (a cloth) colored with saffron color
३) मञ्जिष्ठया रक्तं माञ्जिष्ठम् (वस्त्रम्) – (a cloth) colored with bright red color

Note: काषायवासिनी is a उपपद-समासः explained as –
काषायम् (वस्त्रम्) वस्ते तच्छीला = काषायवासिनी – one who (habitually) wears a brown (garment).

The derivation of the form काषायवासिनी is similar to the derivation of the form मधुरभाषिणी as shown in the following post – मधुरभाषिणी-fns

Except that after step 2, the सूत्रम् 7-2-116 अत उपधायाः applies to perform the वृद्धिः substitution ‘आ’ in place of the penultimate letter ‘अ’ of the अङ्गम् ‘वस्’, since it is followed by the affix ‘णिनिँ’ which is a णित् (has the letter ‘ण्’ as a इत्)।

काषाय + ङस् + वस् + इन् = काषाय + ङस् + वास् + इन् । By 7-2-116 अत उपधायाः
Remaining steps are the same as in the post – मधुरभाषिणी-fns

कुरून् mAp

Today we will look at the form कुरून्  mAp from श्रीमद्भगवद्गीता 1.25

सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्‌ ∥ १-२४ ∥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ∥ १-२५ ∥

श्रीधर-स्वामि-टीका
ततः किं प्रवृत्तमित्यपेक्षायां संजय उवाच – एवमिति । गुडाका निद्रा तस्या ईशेन जितनिद्रेणार्जुनेनैवमुक्तः सन् हे भारत धृतराष्ट्र, सेनयोर्मध्ये रथानामुत्तमं रथं हृषीकेशः स्थापितवान् ∥ २४ ∥ भीष्मद्रोणेति । महीक्षितां पितामहद्रोणराज्ञां च प्रमुखतः संमुखे रथं स्थापयित्वा हे पार्थ, एतान्कुरून्पश्येत्युवाच ∥ २५ ∥

Gita Press translation – Sañjaya said: O king, thus addressed by Arjuna, Śrī Kṛṣṇa placed the magnificent chariot between the two armies in front of Bhīṣma, Droṇa and all the kings and said, “Arjuna, behold these Kauravas assembled here.” (24-25).

कुरवो जनपदः, कुरुर्नाम क्षत्रियः। कुरोरपत्यानि (पुमांसः) = कुरवः – (male) descendants of a kṣatriya king Kuru, which is also the name of his territory.
In the verses the विवक्षा is द्वितीया-बहुवचनम्। Hence the form is कुरून्।

(1) कुरु ङस् + ण्य । By 4-1-172 कुरुनादिभ्यो ण्यः – To denote the sense of अपत्यम् (descendant) the तद्धित: affix ‘ण्य’ may be applied optionally following a syntactically related पदम् which ends in a sixth case affix and has as its base ‘कुरु’ or a word beginning with the letter ‘न्’ provided the base denotes the name of a kṣatriya king, as well as the name of his country/territory.
Note: Here, the affix ‘ण्य’ over-rules the affix ‘अण्’ that would have been prescribed by 4-1-170 द्व्यञ्मगधकलिङ्गसूरमसादण्।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(2) कुरु ङस् + य । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः
Note: ‘कुरु ङस् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) कुरु + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The affix ‘ण्य’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) कौरु + य । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.
Note: The अङ्गम् ‘कौरु’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-146 ओर्गुणः to apply in the next step.

(5) कौरो + य । By 6-4-146 ओर्गुणः – When followed by a तद्धितः affix, the ending letter ‘उ’/’ऊ’ of a अङ्गम् which has the भ-सञ्ज्ञा (ref. 1-4-18 यचि भम्) takes the गुण: substitution (‘ओ’)।

(6) कौरव् + य । By 6-1-79 वान्तो यि प्रत्यये – When followed by an affix which begins with the letter ‘य्’, the letters ‘ओ’ and ‘औ’ are replaced by ‘अव्’ and ‘आव्’ respectively.

= कौरव्य । Note: The प्रातिपदिकम् ‘कौरव्य’ declines like राम-शब्दः।

The विवक्षा is बहुवचनम्।
(7) कौरव्य + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
Note: The affix ‘ण्य’ gets the designation ‘तद्राज’ as per the सूत्रम् 4-1-174 ते तद्राजाः – The affixes ‘अञ्’ etc (prescribed by 4-1-168 जनपदशब्दात्‌ क्षत्रियादञ् etc) get the designation ‘तद्राज’। This allows 2-4-62 to apply in the next step.

Note: These affixes are designated ‘तद्राज’ since (in addition to being used to denote descendants) they are also used to denote the kings of their respective countries/territories.
Note: The word ते in 4-1-174 refers to the affixes prescribed in the prior rules from 4-1-168 to 4-1-173.

(8) कुरु + शस् । By 2-4-62 तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ – In the plural, a ‘तद्राज’ affix takes the लुक् (elision), provided –
i. the gender of the word is not feminine, and
ii. the plurality relates to the meaning of the ‘तद्राज’ affix.

As per the न्यायः ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone). Therefore the operations performed in steps 4, 5 and 6 above are reversed, since the affix ‘ण्य’ no longer exists.

(9) कुरु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(10) कुरूस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(11) कुरून् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

कौरव्य mVs

Today we will look at the form कौरव्य mVs from श्रीमद्भागवतम् Sb10.42.32.

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।
कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ∥ १०-४२-३२ ∥

श्रीधर-स्वामि-टीका
कष्टेन कथंचित्प्रभातायां पुनः सूर्ये चाद्भ्यः समुत्थित इति । तथा च श्रुतिः – ‘अद्भ्यो वा’ इति – ‘य उदगान्महतोऽर्णवात्, विभ्राजमानः सलिलस्य मध्यात् ∥ स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु’ इति च ∥ ३२ ∥

Gita Press translation “When the night passed and the sun rose from the (eastern) waters, O scion of Kuru, Kaṁsa actually had a grand festival of wrestling bouts to be celebrated.”

The above verses have previously appeared in the following post – अद्भ्यः-f-ab-s

कुरवो जनपदः, कुरुर्नाम क्षत्रियः। कुरोरपत्यम् (पुमान्) = कौरव्यः – a (male) descendant of a kṣatriya king named Kuru, which is also the name of his territory. Here it refers to king Parīkṣit.
Note: As a convention in the language, words (such as ‘कुरु’) while denoting a territory are always used in the plural.

In the verses the विवक्षा is सम्बुद्धिः। Hence the form is कौरव्य।

(1) कुरु ङस् + ण्य । By 4-1-172 कुरुनादिभ्यो ण्यः – To denote the sense of अपत्यम् (descendant) the तद्धित: affix ‘ण्य’ may be applied optionally following a syntactically related पदम् which ends in a sixth case affix and has as its base ‘कुरु’ or a word beginning with the letter ‘न्’ provided the base denotes the name of a kṣatriya king, as well as the name of his country/territory.
Note: Here, the affix ‘ण्य’ over-rules the affix ‘अण्’ that would have been prescribed by 4-1-170 द्व्यञ्मगधकलिङ्गसूरमसादण्।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(2) कुरु ङस् + य । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः
Note: ‘कुरु ङस् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) कुरु + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The affix ‘ण्य’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) कौरु + य । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.
Note: The अङ्गम् ‘कौरु’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-146 ओर्गुणः to apply in the next step.

(5) कौरो + य । By 6-4-146 ओर्गुणः – When followed by a तद्धितः affix, the ending letter ‘उ’/’ऊ’ of a अङ्गम् which has the भ-सञ्ज्ञा (ref. 1-4-18 यचि भम्) takes the गुण: substitution (‘ओ’)।

(6) कौरव् + य । By 6-1-79 वान्तो यि प्रत्यये – When followed by an affix which begins with the letter ‘य्’, the letters ‘ओ’ and ‘औ’ are replaced by ‘अव्’ and ‘आव्’ respectively.

= कौरव्य । Note: The प्रातिपदिकम् ‘कौरव्य’ declines like राम-शब्दः।

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics