Home » 2019 » September » 16

Daily Archives: September 16, 2019

पाम्पानि nAp

Today we will look at the form पाम्पानि nAp from भट्टिकाव्यम् 6.72.

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ।
वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ ॥ ६.७२ ॥

टीका
नन्दनानीत्यादि । तत उक्तादनन्तरं वीरौ राघवौ रामलक्ष्मणौ वनानि भेजतुः सेवितवन्तौ । एत्वाभ्यासलोपौ । ‘6-4-122 तॄफलभजत्रपश्च’ । पाम्पानीति पम्पाया अदूरम् ।’4-2-70 अदूरभवश्च’ इत्यण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । ‘√उच् (उचँ समवाये ४.१३५)’ । अस्मादौणादिकोऽसुन् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । ‘3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इत्यादिना ल्युः । कर्मणि षष्ठी ॥ ७२ ॥

Translation – Then the two Rāghava warriors resorted to the forests, not far from the Pampā lake, which were delightful to the best sages, and pleasurable to the forest-dwellers. (72)

पाम्पाया अदूरभवम् = पाम्पम् (वनम्) – the name of the forest that is near (not too far away from) the Pampā lake.
In the verse, the विवक्षा is द्वितीया-बहुवचनम्। Hence the form is पाम्पानि।

(1) पम्पा ङस् + अण् । By 4-2-70 अदूरभवश्च – To denote the proper name of a place that is near (not too far away from) another place, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base that denotes that other place.

(2) पम्पा ङस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
Note: ‘पम्पा ङस् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पम्पा + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step to perform the वृद्धिः substitution in place of the letter ’अ’, which is the first vowel of the अङ्गम् ‘पम्पा’।

(4) पाम्पा + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.
Note: The अङ्गम् ‘पम्पा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पाम्प् + अ = पाम्प । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

Note: The प्रातिपदिकम् ‘पाम्प’ qualifies वनानि, which is in the neuter gender. Hence ‘पाम्प’ declines like वन-शब्दः।

Note: Some grammarians consider ‘पाम्पा’ to be part of the वरणादि-गण:। Hence in their opinion, the सूत्रम् 4-2-82 वरणादिभ्यश्च applies to perform the लुक् elision of the चातुरर्थिक: affix अण् to give the final प्रातिपदिकम् form ‘पम्पा’ which declines in the feminine singular as per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने। In this scenario the final declined form in the above example would be पम्पाम् (वनानि) – instead of पाम्पानि (वनानि)।

Recent Posts

September 2019
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics