Home » 2019 » August » 05

Daily Archives: August 5, 2019

वात्यारूपधरः mNs

Today we will look at the form वात्यारूपधरः mNs from श्रीमद्भागवतम् 10.7.26.

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् ।। १०-७-२६ ।।
तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ।। १०-७-२७ ।।

श्रीधर-स्वामि-टीका
वात्या चक्रवातस्तद्रूपधरः कृष्णं हरन् शान्तरयः कथंचिन्नभोगतस्ततः परं गन्तुं नाशक्नोदित्यर्थः ।। २६ ।। गुरुमत्तयाऽतिगौरवेण तं तथा अश्मानमश्मवन्तं पर्वतप्रायं मन्यमानस्तेनैवात्मनो गले गृहीतत्वात्तं त्यक्तुमिच्छन्नपि नाशक्नोदित्यर्थः ।। २७ ।।

Gita Press translation – Carrying away Lord Śrī Kṛṣṇa, Tṛṇāvarta, who had assumed the form of a whirlwind, went up to the skies (to a certain height) but could not proceed (further), his impetuosity having ceased now that he (felt he) was carrying a huge burden (since the Lord had grown heavy again) (26). Taking that wonderful Boy to be a rock (of sapphire) because of His being heavier than himself (and having given up the form of a whirlwind), he could not cast Him away, caught as he was by the throat (27).

The above verses have previously appeared in the following post – मन्यमानः-mns

The प्रातिपदिकम् ‘वात्या’ used in the form वात्यारूपधरः is derived as follows –
वातानां समूहः = वात्या – whirlwind (a group of winds)

(1) वात आम् + य । By 4-2-49 पाशादिभ्यो यः – To denote a collection/group, the तद्धित: affix ‘य’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the sixth case affix and has ‘पाश’ etc (listed in the पाशादि-गण:) as its base.
Note: The word ‘वात’ is listed in the पाशादि-गणः। This allows 4-2-49 to apply here.
Note: The affix ‘य’ prescribed by the सूत्रम् 4-2-49 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

‘वात आम् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) वात + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The अङ्गम् ‘वात’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(3) वात् + य = वात्य । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

Note: Words derived by using this सूत्रम् are used in the feminine gender in the language. Hence we form the feminine word ‘वात्या’ by adding the feminine affix टाप् as follows –

(4) वात्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the टाप् affix in the feminine gender.

(5) वात्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) वात्या । By 6-1-101 अकः सवर्णे दीर्घः

Similarly, we can derive the following forms –
१) पाशानां समूहः = पाश्या – a group of snares
२) तृणानां समूहः = तृण्या – a heap of straws

To derive the compound प्रातिपदिकम् ‘वात्यारूपधर’ we first form the षष्ठी-तत्पुरुष-समासः ‘वात्यारूप’ as follows –

वात्याया रूपं = वात्यारूपम् – the form of a whirlwind

अलौकिक-विग्रह: –
(7) वात्या ङस् + रूप सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(8) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘वात्या ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘वात्या ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘वात्या ङस् + रूप सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(9) वात्या + रूप । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वात्यारूप ।

The विग्रहः of the षष्ठी-तत्पुरुषः compound ‘वात्यारूपधर’ is वात्यारूपस्य धरः = वात्यारूपधरः – one who possesses the form of a whirlwind

The प्रातिपदिकम् ’धर’ is derived from the verbal root √धृ (धृञ् धारणे १. १०४७) as follows –

(10) धृ + अच् । By वार्तिकम् (under 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) – अज्विधिः सर्वधातुभ्यः – The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)

(11) धृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The affix ‘अ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 7-3-84 to apply below.
Note: Since the affix ‘अ’ does not begin with a letter belonging to the प्रत्याहार: ‘वल्’, it cannot take the augment ‘इट्’ which would have been prescribed by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।

(12) धर् + अ = धर । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः

Now we form the षष्ठी-तत्पुरुषः compound ‘वात्यारूपधर’ as follows –

(13) वात्यारूप ङस् + धर सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘वात्यारूप ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ’वात्यारूप ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम् – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘वात्यारूप ङस् + धर सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(14) वात्यारूप + धर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वात्यारूपधर ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘वात्यारूपधर’ is an adjective since the latter member ‘धर’ of the compound is an adjective. Here it is used in the masculine since वात्यारूपधरः is qualifying तृणावर्तः। The compound declines like राम-शब्द:। प्रथमा-एकवचनम् is वात्यारूपधरः।

Recent Posts

August 2019
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics