Home » 2019 » July » 29

Daily Archives: July 29, 2019

जनताः fNp

Today we will look at the form जनताः fNp from शिशुपालवधम् 5.14.

छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ∥ ५.१४ ∥

मल्लिनाथ-टीका
छायामिति । जनानां समूहा जनताः । ‘4-2-43 ग्रामजनबन्धु-‘ । तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनीं छायां जगृहिरे। वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथाहि — सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमाणम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किन्त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

Translation – Groups of people having left the existing shade of trees, even though it was abundant, took to the upcoming (shade). Indeed, every one rejects a diminishing shelter even though it is near, and instead seeks a growing one, even if it is not at hand.

जनानां समूहः = जनता – a group of people
In the verses the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is जनताः।

(1) जन आम् + तल् । By 4-2-43 ग्रामजनबन्धुभ्यस्तल् – To denote a collection/group, the तद्धित: affix ‘तल्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has the word ‘ग्राम’ or ‘जन’ or ‘बन्धु’ as its base.

Note: The affix ‘तल्’ prescribed by the सूत्रम् 4-2-43 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

(2) जन आम् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘जन आम् + त’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) जनत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Words ending in the तद्धित-affix ‘तल्’ are used in the language in the feminine gender. Hence we form the feminine प्रातिपदिकम् ‘जनता’ by adding the feminine affix टाप् as follows –

(4) जनत + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the affix टाप् in the feminine gender.

(5) जनत + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) जनता । By 6-1-101 अकः सवर्णे दीर्घः
Note: The प्रातिपदिकम् ‘जनता’ declines like रमा-शब्दः।

Similarly, we can derive the following forms –
१) ग्रामाणां समूहः = ग्रामता – a group of villages
२) बन्धूनां समूहः = बन्धुता – a group of relatives

Recent Posts

July 2019
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics