Home » सुभाषितानि

Category Archives: सुभाषितानि

मीमांसकाः mNp

Today we will look at the form मीमांसकाः mNp from सुभाषितरत्नभाण्डागारम्।

मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥

Translation – A few Mīmāṃsakas are assembled here. Even though they have made the authority of the Vedas as their means, they are not worthy of respect because the Supreme Being, Brahma itself – Who remains after everything else – has not been realized by them, even though He has been proclaimed by the Upaniṣads.

The प्रातिपदिकम् ‘मीमांसक’ used in the verse is derived as follows –
मीमांसामधीते वेद वा = मीमांसकः – a person who studies or knows Mīmāṃsā (a system of philosophy)
In the verse, the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is मीमांसकाः।

(1) मीमांसा अम् + वुन् । By 4-2-61 क्रमादिभ्यो वुन् – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘वुन्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has as its base ‘क्रम’ etc (listed in the क्रमादि-गण:) which denotes that (subject matter).
Note: The affix ‘वुन्’ prescribed by the सूत्रम् 4-2-61 is a अपवादः to the affix ‘अण्’ prescribed by 4-2-59 तदधीते तद्वेद।

(2) मीमांसा अम् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

Note: ‘मीमांसा अम् + वु’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) मीमांसा + वु । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) मीमांसा + अक । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘वु’ is replaced by ‘अक’।

Note: The अङ्गम् ‘मीमांसा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) मीमांस् + अक । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= मीमांसक । Note: The प्रातिपदिकम् ‘मीमांसक’ declines like राम-शब्दः।

वैयाकरणकिराताद् m-Ab-s

Today we will look at the form वैयाकरणकिराताद् m-Ab-s from सुभाषितरत्नभाण्डागारम्।

वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति संत्रस्ताः ।
ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥

Translation – Terrified by the hunter in the form of a grammarian, where would the deer in the form of corrupted words go if there were no caves in the form of the mouths of astrologers, actors, paramours, singers and physicians.

Note: The gist of the verse is that astrologers, actors, etc., keep using corrupted words, in spite of the grammarians pointing them out.

The प्रातिपदिकम् ‘वैयाकरण’ used in the compound form वैयाकरणकिराताद् is derived as follows –
व्याकरणमधीते वेद वा = वैयाकरणः – a person who studies or knows grammar

(1) व्याकरण अम् + अण् । By 4-2-59 तदधीते तद्वेद – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘अण्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has a base which denotes that (subject matter).

(2) व्याकरण अम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

‘व्याकरण अम् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) व्याकरण + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to come for application to perform the वृद्धिः substitution in place of the letter ’आ’, which is the first vowel of the अङ्गम् ‘व्याकरण’। Even though the vowel ‘आ’ is already a वृद्धिः letter, the सूत्रम् 7-2-117 तद्धितेष्वचामादेः still comes for application as per the न्यायः ‘पर्जन्यवल्लक्षणप्रवृत्तिः’ – Just as rain falls equally on land as well as sea, similarly a rule is applied whether or not there is a net effect.
Since the letter ‘य्’ (which has come in place of the letter ‘इ’ as per the सूत्रम् 6-1-77 इको यणचि) in the अङ्गम् ‘व्याकरण’ (= ‘वि + आ + करण’) is at the end of a पदम्, the सूत्रम् 7-3-3 stops 7-2-117 here. And simultaneously, the augment ‘ऐ’ attaches prior to the letter ‘य्’।

(4) वै याकरण + अ । By 7-3-3 न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् – A vowel that follows the letter ‘य्’ / ‘व्’ situated at the end of a पदम् does not take the वृद्धिः substitution (which would have been prescribed by 7-2-117 तद्धितेष्वचामादेः, 7-2-118 किति च), instead the augment ऐच् (letter ‘ऐ’ or ‘औ’) attaches prior to such a letter (‘य्’ or ‘व्’)।
Note: As per the परिभाषा-सूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम् the augment ‘ऐ’ attaches prior to the letter ‘य्’ and the augment ‘औ’ attaches prior to the letter ‘व्’, as the case may be.

Note: The अङ्गम् ‘वैयाकरण’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) वैयाकरण् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= वैयाकरण ।

The compound ‘वैयाकरणकिरात’ is a कर्मधारयः compound which may be explained as a शाकपार्थिवादिसमासः as follows –
वैयाकरणरूपः किरातः = वैयाकरणकिरातः – a hunter in the form of a grammarian

विवादाय mDs

Today we will look at the form विवादाय mDs from the following सुभाषितम्।

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ॥

Translation – A wicked person’s learning is (used only) for quarrelling, wealth for conceit, and strength for hurting others; on the contrary a noble person’s learning is for knowledge, wealth for charity, and strength for protecting (others).

विवादाय is चतुर्थी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘विवाद’।

(1) विवाद + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने in the महाभाष्यम्) तादर्थ्ये चतुर्थी वाच्या – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes the purpose (‘for the sake of that’).

Note: The existence of this वार्तिकम् is inferred from the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः which allows compounding between a पदम् which ends in a fourth case affix and another पदम् which ends in a सुँप् affix and denotes a thing whose purpose is denoted by the पदम् ending in the fourth case affix.

(2) विवाद + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) विवादाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where else (besides in विवादाय) has the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने in the महाभाष्यम्) तादर्थ्ये चतुर्थी वाच्या been used in the verse?

2. Where has the above वार्तिकम् been used in the first five verses of Chapter Sixteen of the गीता?

3. Which कृत् affix is used for the derivation of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘विद्या’?

4. How would you say this in Sanskrit?
“Night is for sleep.” Use the masculine प्रातिपदिकम् ‘स्वप्न’ for ‘sleep.’

5. How would you say this in Sanskrit?
“Life is for serving others.” Paraphrase to “Life is for service of others.” Use the masculine प्रातिपदिकम् ‘उपकार’ for ‘service.’

6. How would you say this in Sanskrit?
“This gold is for (making) an earring.”

Easy questions:

1. Which सूत्रम् prescribes the augment ‘सुँट्’ in the form परेषाम्?

2. Where has the सूत्रम् 7-1-12 टाङसिँङसामिनात्स्या: been used in the verse?

कण्डूयन्ते 3Ap-लँट्

Today we will look at the form कण्डूयन्ते 3Ap-लँट् from वैराग्यशतकम्।

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

कण्डूयन्ते is derived from the verbal root √कण्डू (कण्डूञ् गात्रविघर्षणे, कण्ड्वादि-गणः)। The ञकारः at the end of “कण्डूञ्” gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

First we derive the धातुः “कण्डूय” as follows:

(1) कण्डू + यक् । By 3-1-27 कण्ड्वादिभ्यो यक् – The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by “कण्डूञ्”) with no change in their meaning. Note: The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies. See questions 2 and 3.
Note: यक् is a कित्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(2) कण्डू + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Now “कण्डूय” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्

(3) कण्डूय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(4) कण्डूय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कण्डूय + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले

(6) कण्डूय + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(7) कण्डूय + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(8) कण्डूय + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) कण्डूय + अ + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) कण्डूयन्ते । By 6-1-97 अतो गुणे (applied twice.)

Questions:

1. Where has the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् (used in step 1) been used in the last fifteen verses of Chapter Eighteen of the गीता?

2. The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. How do we deduce that they are verbal roots? The महाभाष्यम् answers as follows: धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । Please explain.

3. How do we deduce that the terms in the कण्ड्वादि-गणः are also considered to be nominal stems? The महाभाष्यम् answers as follows: आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥ Please explain.

4. The वृत्तिः of the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् in the सिद्धान्त-कौमुदी is as follows एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे। Commenting on the use of धातुभ्यः in the वृत्तिः the कौमुदी explains धातुभ्यः किम्? प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च। Please explain.

5. How would you say this in Sanskrit?
“Do not rub your dirty hands on the wall.” Use the adjective प्रातिपदिकम् “मलिन” for “dirty” and the neuter प्रातिपदिकम् “कुड्य” for “wall.”

6. How would you say this in Sanskrit?
“A king is honored only in his (own) kingdom, while a scholar is honored everywhere.” Use the verbal root √मही (महीङ् पूजायाम्, कण्ड्वादि-गणः) for “to be honored.” Use the अव्ययम् “तु” for “while (but)” and the अव्ययम् “सर्वत्र” for “everywhere.”

Easy Questions:

1. Where has the सूत्रम् 7-3-111 घेर्ङिति been used in the commentary?

2. Why doesn’t the सूत्रम् 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मणः (प्रातिपदिकम् “ब्रह्मन्”, नपुंसकलिङ्गे षष्ठी-एकवचनम्)।

तरुणायते 3As-लँट्

Today we will look at the form तरुणायते 3As-लँट् from वैराग्यशतकम्।

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ३-८ ॥

टीका

वलीभिरिति । वलीभिर्जराविश्लथचर्मरेखाभिः, मुखं वक्त्रम्, आक्रान्तम् । वैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल्येन, शिरः मस्तकम्, अङ्कितं चिह्नितम् । शिरःकेशादयो धवला जाता इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः । अवयविवाचिनो गात्रशब्दस्यावयवार्थकत्वं लक्षणया वेदितव्यम् । अवयवावयविनोरभेदविवक्षया वा । न च गात्रबाहुल्यविवक्षायां यथाश्रुतमेव समञ्जसम् । मुखं शिर इत्येकवचनप्रयोगविरोधात् । ननु तत्रापि जात्येकवचनग्रहणे न कोऽपि विरोध इति चेत्किमनेन बकबन्धप्रयासेनेत्यलमतिप्रसङ्गेन । शिथिलायन्ते शिथिलानीवाचरन्ति । जराजर्जरभावविश्लिष्टसंधिबन्धतया कार्यकरणसमर्था न जायन्त इत्यर्थः किंतु एका तृष्णा तरुणायते तरुणेवाचरति । बलिष्ठा जातेत्यर्थः । जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्यमिति भावः । उभयत्रापि ‘कर्तुः क्यङ् सलोपश्च’ इति क्यङ् । ‘अकृत्सार्वधातुकयोदीर्घः’ इति दीर्घः । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । लक्षणं तूक्तम् ॥

Translation – The face is encroached by wrinkles; the head is marked by grey hair; the limbs are slack; (but) desire alone is strong (acting young.)

तरुणीवाचरति (तरुणी + इव + आचरति) =  तरुणायते।

First we derive the नाम-धातुः “तरुणाय” as follows:

(1) तरुणी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तरुणी + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) तरुण + सुँ + क्यङ् । As per the सूत्रम् 6-3-36 क्यङ्मानिनोश्च – When followed by the affix “क्यङ्”/”मानिन्”, a feminine form not ending in the affix “ऊङ्” and having an equivalent and uniform masculine form is changed to that masculine form. Note: We have not studied this सूत्रम् in the class.

(4) तरुण + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तरुण + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) तरुण + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(6) तरुणाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “तरुणाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) तरुणाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) तरुणाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तरुणाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) तरुणाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) तरुणाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) तरुणाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) तरुणायते । By 6-1-97 अतो गुणे

Questions:

1. Where else (besides in तरुणायते) has the affix क्यङ् been used in the verses?

2. Consider the feminine प्रातिपदिकम् “विवक्षा” used in the commentary (as a part of a compound). From which verbal root is “विवक्षा” derived?

3. Can you recall a सूत्रम् (which we have studied) which is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (used in step 6)?

4. Up to which सूत्रम् does the अनुवृत्तिः of “क्यङ्” go down from 3-1-11 कर्तुः क्यङ् सलोपश्च?

5. How would you say this in Sanskrit?
“In this Kaliyuga righteousness diminishes.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness” and paraphrase “diminishes” to “acts like it is slack.”

6. How would you say this in Sanskrit?
“Even though I am old my mind is young.” Paraphrase “is young” to “acts like young.” Use the adjective प्रातिपदिकम् “वृद्ध” for “old.”

Easy Questions:

1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् ending in a ऋकारः?

गरुडायते 3As-लँट्

Today we will look at the form गरुडायते 3As-लँट् from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

गरुड इवाचरति =  गरुडायते।

First we derive the नाम-धातुः ‘गरुडाय’ as follows:

(1) गरुड + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) गरुड + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending letter ‘स्’ (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) गरुड + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

‘गरुड + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) गरुड + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix ‘सुँ’ is elided.

(5) गरुडाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by an affix which begins with the letter ‘य्’, as long as the affix neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः ‘गरुडाय’ ends in the affix ‘क्यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) गरुडाय + लँट् । By 3-2-123 वर्तमाने लट् – The affix लँट् comes after a verbal root when denoting an action in the present tense.

(8) गरुडाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) गरुडाय + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(10) गरुडाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपदम् affix which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.

(11) गरुडाय + शप् + ते । By 3-1-68 कर्तरि शप्‌ – The affix शप् is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.

(12) गरुडाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) गरुडायते । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च the तत्त्वबोधिनी says ‘धातोः कर्मणः’ इति सूत्राद्वेत्यनुवर्तते। Please explain.

2. The वृत्तिः of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च says उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। Elaborating on this वृत्तिः the सिद्धान्त-कौमुदी says क्यङ् वेत्युक्तेः पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः। Please explain.

3. Commenting on the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः the काशिका says धातुप्रातिपदिकयोरिति किम्? वृक्षः। Please explain.

4. From which सूत्रम् does the अनुवृत्तिः of लुक् come into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः?

5. How would you say this in Sanskrit?
“Why are you behaving like a fool?”

6. How would you say this in Sanskrit?
“My son is acting like a king.”

Easy Questions:

1. Where has the affix ‘भिस्’ been used in the verse?

2. Can you spot a उकारादेशः (letter ‘उ’ as a substitute) in the verse?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics