Home » योगवासिष्ठः

Category Archives: योगवासिष्ठः

स्त्रियौ fNd

Today we will look at the formation of स्त्रियौ fNd used in verse 3.27.1 योगवासिष्ठः।

तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे ।
अन्तर्धिमाश्वाययतुस्तत्रस्थे एव ते स्त्रियौ ।।

‘स्त्री’ ends in the feminine affix ‘ङीप्’। Therefore by 4-1-1 ङ्याप्प्रातिपदिकात् we can add प्रत्ययाः ‘सुँ’, ‘औ’, ‘जस्’ etc. after it. The विवक्षा here is प्रथमा विभक्तिः, द्विवचनम्।

(1) स्त्री + औ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(2) स्त्र् इयँङ् + औ । By 6-4-79 स्त्रियाः – There is a substitution of ‘इयँङ्’ in place of the term ‘स्त्री’ when followed by an affix beginning with a vowel. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of ‘स्त्री’ is replaced by ‘इयँङ्’।

(3) स्त्र् इय् + औ । अनुबन्ध-लोप: (elision of the इत् letters) by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= स्त्रियौ ।

Questions:

1.  In the श्लोक: why has no सन्धि: been done between तत्रस्थे + एव?

2.  Which rule would have applied in step 2 if we did not have the rule 6-4-79 स्त्रियाः ?

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics