Home » Documents » उदाहरणानि part II

उदाहरणानि part II

———————————————————————————
Oct 8th 2011
———————————————————————————

Consider the √त्रस्-धातुः (दिवादि-गणः, त्रसीँ उद्वेगे, धातु-पाठः #४. ११).
In the धातु-पाठः, the √त्रस्-धातुः has one इत् letter which is the अनुनासिकः ईकार: । This इत् letter has a उदात्त-स्वर:। Thus the √त्रस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √त्रस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

Example: त्रस्यति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्), श्यन्पक्षे।

त्रस् + लँट् 3-2-123 = त्रस् + ल् 1-3-2, 1-3-3
= त्रस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= त्रस् + ति 1-3-3
= त्रस् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= त्रस् + य ति 1-3-3, 1-3-8
= त्रस्यति

त्रसति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्), शप्पक्षे।
त्रस् + लँट् 3-2-123 = त्रस् + ल् 1-3-2, 1-3-3
= त्रस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= त्रस् + ति 1-3-3
= त्रस् + शप् + ति 3-1-68. श्यन्-प्रत्ययः is made optional by 3-1-70. Therefore when श्यन्-प्रत्ययः is not applied 3-1-68 applies.
शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= त्रस् + अ ति 1-3-3, 1-3-8
= त्रसति

The following table gives the forms for the धातुः √त्रस्-धातुः (दिवादि-गणः, त्रसीँ उद्वेगे, धातु-पाठः #४. ११) लँट्, कर्तरि प्रयोग: (श्यन्पक्षे)।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु त्रस्यति त्रस्यतः त्रस्यन्ति
म०पु त्रस्यसि त्रस्यथः त्रस्यथ
उ०पु त्रस्यामि त्रस्यावः त्रस्यामः

 

The following table gives the forms for the धातुः √त्रस्-धातुः (दिवादि-गणः, त्रसीँ उद्वेगे, धातु-पाठः #४. ११) लँट्, कर्तरि प्रयोग: (शप्पक्षे)।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु त्रसति त्रसतः त्रसन्ति
म०पु त्रससि त्रसथः त्रसथ
उ०पु त्रसामि त्रसावः त्रसामः

 

Consider the √व्यध्-धातुः (दिवादि-गणः, व्यधँ ताडने, धातु-पाठः #४. ७८).
In the धातु-पाठः, the √व्यध्-धातुः has one इत् letter which is the अकारः following the धकारः । This इत् letter has a उदात्त-स्वर:। Thus the √व्यध्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √व्यध्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

Example: विध्यति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)
व्यध् + लँट् 3-2-123 = व्यध् + ल् 1-3-2, 1-3-3
= व्यध् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= व्यध् + ति 1-3-3
= व्यध् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113. Since this श्यन्-प्रत्ययः is अपित्, it is ङिद्वत् by 1-2-4
= व् य् अध् + य ति 1-3-3, 1-3-8
= व् इ अध् + यति 6-1-16. Note: 6-1-37 prevents the वकार: from taking सम्प्रसारणम्।
= विध्यति 6-1-108

The following table gives the forms for the धातुः √व्यध्-धातुः (दिवादि-गणः, व्यधँ ताडने, धातु-पाठः #४. ७८) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु विध्यति विध्यतः विध्यन्ति
म०पु विध्यसि विध्यथः विध्यथ
उ०पु विध्यामि विध्यावः विध्यामः

 

Consider the √सू-धातुः (दिवादि-गणः, (ओँ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७)
The धातुः √सू is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √सू will get आत्मनेपद-प्रत्ययाः।

The beginning षकार: of the धातु: takes the सकारादेश: by 6-1-64.

The following table gives the forms for the धातुः √सू-धातुः (दिवादि-गणः, (ओँ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सूयते सूयेते सूयन्ते
म०पु सूयसे सूयेथे सूयध्वे
उ०पु सूये सूयावहे सूयामहे

 

The following table gives the forms for the धातुः √सू-धातुः (दिवादि-गणः, (ओँ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७) लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सूयताम् सूयेताम् सूयन्ताम्
म०पु सूयस्व सूयेथाम् सूयध्वम्
उ०पु सूयै सूयावहै सूयामहै

 

The following table gives the forms for the धातुः √सू-धातुः (दिवादि-गणः, (ओ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७) लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु असूयत असूयेताम् असूयन्त
म०पु असूयथाः असूयेथाम् असूयध्वम्
उ०पु असूये असूयावहि असूयामहि

 

The following table gives the forms for the धातुः √सू-धातुः (दिवादि-गणः, (ओ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७) विधिलिँङ् , कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सूयेत सूयेयाताम् सूयेरन्
म०पु सूयेथाः सूयेयाथाम् सूयेध्वम्
उ०पु सूयेय सूयेवहि सूयेमहि

 

Consider the √सु-धातुः (स्वादि-गण, षुञ् अभिषवे, धातु-पाठः #५. १).
Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।

Let us consider the forms for the √सु-धातुः when it takes परस्मैपद-प्रत्ययाः

The following table gives the forms for the धातुः √सु (स्वादि-गण:, षुञ् अभिषवे, धातु-पाठः #५. १) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुनोति सुनुतः सुन्वन्ति
म०पु सुनोषि सुनुथः सुनुथ
उ०पु सुनोमि सुन्वः/सुनुवः सुन्मः/सुनुमः

 

The following table gives the forms for the धातुः √सु (स्वादि-गण:, षुञ् अभिषवे, धातु-पाठः #५. १)  लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुनोतु/सुनुतात् सुनुताम् सुन्वन्तु
म०पु सुनु/सुनुतात् सुनुतम् सुनुत
उ०पु सुनवानि सुनवाव सुनवाम

 

The following table gives the forms for the धातुः √सु (स्वादि-गण:, षुञ् अभिषवे, धातु-पाठः #५. १)  लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु असुनोत् असुनुताम् असुन्वन्
म०पु असुनोः असुनुतम् असुनुत
उ०पु असुनवम् असुन्व/असुनुव असुन्म/असुनुम

 

The following table gives the forms for the धातुः √सु (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः #५. १) विधिलिँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुनुयात् सुनुयाताम् सुनुयुः
म०पु सुनुयाः सुनुयातम् सुनुयात
उ०पु सुनुयाम् सुनुयाव सुनुयाम

 

Let us consider the forms for the √सु-धातुः when it takes आत्मनेपद-प्रत्ययाः

The following table gives the forms for the धातुः √सु (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः #५. १) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुनुते सुन्वाते सुन्वते
म०पु सुनुषे सुन्वाथे सुनुध्वे
उ०पु सुन्वे सुन्वहे/सुनुवहे सुन्महे/सुनुमहे

 

The following table gives the forms for the धातुः √सु (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः #५. १) लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुनुताम् सुन्वाताम् सुन्वताम्
म०पु सुनुष्व सुन्वाथाम् सुनुध्वम्
उ०पु सुनवै सुनवावहै सुनवामहै

 

The following table gives the forms for the धातुः √सु (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः #५. १) लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु असुनुत असुन्वाताम् असुन्वत
म०पु असुनुथाः असुन्वाथाम् असुनुध्वम्
उ०पु असुन्वि असुन्वहि/असुनुवहि असुन्महि/असुनुमहि

 

The following table gives the forms for the धातुः √सु (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः #५. १) विधिलिँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु सुन्वीत सुन्वीयाताम् सुन्वीरन्
म०पु सुन्वीथाः सुन्वीयाथाम् सुन्वीध्वम्
उ०पु सुन्वीय सुन्वीवहि सुन्वीमहि

 

Consider the √तुद्-धातुः (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १).
In the धातु-पाठः, the √तुद्-धातुः has one इत् letter which is the अनुनासिक: अकार: following the दकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √तुद्-धातुः is उभयपदी।

The following tables give the forms for the √तुद्-धातुः when it takes परस्मैपद-प्रत्ययाः

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदति तुदतः तुदन्ति
म०पु तुदसि तुदथः तुदथ
उ०पु तुदामि तुदावः तुदामः

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदतु/तुदतात् तुदताम् तुदन्तु
म०पु तुद/तुदतात् तुदतम् तुदत
उ०पु तुदानि तुदाव तुदाम

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अतुदत् अतुदताम् अतुदन्
म०पु अतुदः अतुदतम् अतुदत
उ०पु अतुदम् अतुदाव अतुदाम

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) विधिलिँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदेत् तुदेताम् तुदेयुः
म०पु तुदेः तुदेतम् तुदेत
उ०पु तुदेयम् तुदेव तुदेम

 

The following tables give the forms for the √तुद्-धातुः when it takes आत्मनेपद-प्रत्ययाः

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदते तुदेते तुदन्ते
म०पु तुदसे तुदेथे तुदध्वे
उ०पु तुदे तुदावहे तुदामहे

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदताम् तुदेताम् तुदन्ताम्
म०पु तुदस्व तुदेथाम् तुदध्वम्
उ०पु तुदै तुदावहै तुदामहै

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अतुदत अतुदेताम् अतुदन्त
म०पु अतुदथाः अतुदेथाम् अतुदध्वम्
उ०पु अतुदे अतुदावहि अतुदामहि

 

The following table gives the forms for the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १) विधिलिँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तुदेत तुदेयाताम् तुदेरन्
म०पु तुदेथाः तुदेयाथाम् तुदेध्वम्
उ०पु तुदेय तुदेवहि तुदेमहि

 

Consider the √भ्रस्ज्-धातुः (तुदादि-गणः, भ्रस्जँ पाके, धातु-पाठः #६. ४)

In the धातु-पाठः, the √भ्रस्ज्-धातुः has one इत् letter which is the अनुनासिक: अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √भ्रस्ज्-धातुः is उभयपदी।

Example: भृज्जति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

भ्रस्ज् + लँट् 3-2-123
= भ्रस्ज् + ल् 1-3-2, 1-3-3
= भ्रस्ज् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भ्रस्ज् + ति 1-3-3
= भ्रस्ज् + श + ति 3-1-77
= भ्रस्ज् + अ + ति 1-3-8
= भ् र् अस्ज् + अ + ति = भ् ऋ अस्ज् + अ + ति 6-1-16, 1-1-45 (Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply)
= भृस्जति 6-1-108
= भृश्जति 8-4-40
= भृज्जति 8-4-53

The following table gives the forms for the धातुः √भ्रस्ज् (तुदादि-गणः, भ्रस्जँ पाके, धातु-पाठः #६. ४) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु भृज्जति भृज्जतः भृज्जन्ति
म०पु भृज्जसि भृज्जथः भृज्जथ
उ०पु भृज्जामि भृज्जावः भृज्जामः

 

Consider the √कॄ-धातुः (तुदादि-गणः, कॄ विक्षेपे (निक्षेपे), धातु-पाठः #६. १४५)
In the धातु-पाठः, the √कॄ-धातुः has no इत् letter । Thus the √कॄ-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √कॄ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

Example: किरति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्).

कॄ + लँट् 3-2-123
= कॄ + ल् 1-3-2, 1-3-3
= कॄ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कॄ + ति 1-3-3
= कॄ + श + ति 3-1-77. Note: By 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ॠकार: (of the अङ्गम् “कॄ”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
= कॄ + अ + ति 1-3-8
= किर् + अ + ति 7-1-100, 1-1-51
= किरति

The following table gives the forms for the धातुः √कॄ (तुदादि-गणः, कॄ विक्षेपे (निक्षेपे), धातु-पाठः #६. १४५) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु किरति किरतः किरन्ति
म०पु किरसि किरथः किरथ
उ०पु किरामि किरावः किरामः

 

Consider the √प्रच्छ्-धातुः (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः #६. १४९)
The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “प्रच्छँ” has a उदात्त-स्वर:। Thus the √प्रच्छ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √प्रच्छ्-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default.

Example: पृच्छति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

प्रच्छ् + लँट् 3-2-123
= प्रच्छ् + ल् 1-3-2, 1-3-3
= प्रच्छ् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108. “तिप्” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= प्रच्छ् + ति 1-3-3
= प्रच्छ् + श + ति 3-1-77
= प्रच्छ् + अ + ति 1-3-8
= प् र् अच्छ् + अ + ति = प् ऋ अच्छ् + अ + ति 6-1-16, 1-1-45 (Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply)
= पृच्छति 6-1-108

The following table gives the forms for the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः #६. १४९) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु पृच्छति पृच्छतः पृच्छन्ति
म०पु पृच्छसि पृच्छथः पृच्छथ
उ०पु पृच्छामि पृच्छावः पृच्छामः

 

———————————————————————————
Oct 22nd 2011
———————————————————————————

Consider the धातुः – √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १)

In the धातु-पाठः, the √रुध्-धातुः has “इर्” as इत्। The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रुध्-धातुः is उभयपदी।

The following tables give the forms for the √रुध्-धातुः when it takes परस्मैपद-प्रत्ययाः

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु रुणद्धि रुन्धः/रुन्द्धः रुन्धन्ति
म०पु रुणत्सि रुन्धः/रुन्द्धः रुन्ध/रुन्द्ध
उ०पु रुणध्मि रुन्ध्वः रुन्ध्मः

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लोँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु रुणद्धु/रुन्‍धात्/रुन्द्धात् रुन्‍धाम्/रुन्द्धाम् रुन्‍धन्‍तु
म०पु रुन्‍धि/रुन्द्धि/रुन्‍धात्/रुन्द्धात् रुन्‍धम्/रुन्द्धम् रुन्‍ध/रुन्द्ध
उ०पु रुणधानि रुणधाव रुणधाम

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अरुणत्/अरुणद् अरुन्धाम्/अरुन्द्धाम् अरुन्‍धन्
म०पु अरुणः/अरुणत्/अरुणद् अरुन्धम्/अरुन्द्धम् अरुन्ध/अरुन्द्ध
उ०पु अरुणधम् अरुन्ध्व अरुन्ध्म

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) विधिलिँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः
म०पु रुन्ध्याः रुन्ध्यातम् रुन्ध्यात
उ०पु रुन्ध्याम् रुन्ध्याव रुन्ध्याम

 

The following tables give the forms for the √रुध्-धातुः when it takes आत्मनेपद-प्रत्ययाः

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु रुन्धे/रुन्द्धे रुन्धाते रुन्धते
म०पु रुन्त्से रुन्धाथे रुन्ध्वे/रुन्द्ध्वे
उ०पु रुन्धे रुन्ध्वहे रुन्ध्महे

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लोँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु रुन्‍धाम्/रुन्द्धाम् रुन्धाताम् रुन्धताम्
म०पु रुन्त्स्व रुन्धाथाम् रुन्ध्वम्/रुन्द्ध्वम्
उ०पु रुणधै रुणधावहै रुणधामहै

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) लँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अरुन्ध/अरुन्द्ध अरुन्धाताम् अरुन्धत
म०पु अरुन्धाः/अरुन्द्धाः अरुन्धाथाम् अरुन्ध्वम्/अरुन्द्ध्वम्
उ०पु अरुन्धि अरुन्ध्वहि अरुन्ध्महि

 

The following table gives the forms for the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) विधिलिँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु
म०पु
उ०पु

 

Consider the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम् , धातु-पाठः # ७. १९)

The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः।
हि नुँम् स्। By 7-1-58 इदितो नुम् धातो।
= हि न् स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
The इत् letter (इकार:) of “हिसिँ” has a उदात्त-स्वर:। Thus the √हिन्स्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, this धातु: takes परस्मैपद-प्रत्यया: by default.

The following table gives the forms for the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम् , धातु-पाठः # ७. १९) लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु हिनस्ति हिंस्तः हिंसन्ति
म०पु हिनस्सि हिंस्थः हिंस्थ
उ०पु हिनस्मि हिंस्वः हिंस्मः

 

The following table gives the forms for the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम् , धातु-पाठः # ७. १९) लोँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु हिनस्तु/हिंस्तात् हिंस्ताम् हिंसन्तु
म०पु हिन्धि*/हिंस्तात् हिंस्तम् हिंस्त
उ०पु हिनसानि हिनसाव हिनसाम

*Note: 8-2-25 धि च applies here.

The following table gives the forms for the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम् , धातु-पाठः # ७. १९) लँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अहिनत्/अहिनद् अहिंस्ताम् अहिंसन्
म०पु अहिनः/अहिनत्/अहिनद् अहिंस्तम् अहिंस्त
उ०पु अहिनसम् अहिंस्व अहिंस्म

 

The following table gives the forms for the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम् , धातु-पाठः # ७. १९) विधिलिँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु हिंस्यात् हिंस्याताम् हिंस्युः
म०पु हिंस्याः हिंस्यातम् हिंस्यात
उ०पु हिंस्याम् हिंस्याव हिंस्याम

 

Consider the धातुः √तन् (तनुँ विस्तारे #  ८. १)

The उकार: of this धातुः has a स्वरित-स्वरः in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी।

The following table gives the forms for the धातुः √तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तनोति तनुतः तन्वन्ति*
म०पु तनोषि तनुथः तनुथ
उ०पु तनोमि तन्वः/तनुवः** तन्मः/तनुमः**

*Note: 6-1-77 इको यणचि applies here. (Neither 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ nor 6-4-87 हुश्नुवोः सार्वधातुके is applicable.)
**Note: 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः applies here.

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लोँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तनोतु/तनुतात् तनुताम् तन्वन्तु
म०पु तनु*/तनुतात् तनुतम् तनुत
उ०पु तनवानि तनवाव तनवाम

*Note: 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ applies here.

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अतनोत् अतनुताम् अतन्वन्
म०पु अतनोः अतनुतम् अतनुत
उ०पु अतनवम् अतन्व/अतनुव अतन्म/अतनुम

 

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) विधिलिँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तनुयात् तनुयाताम् तनुयुः
म०पु तनुयाः तनुयातम् तनुयात
उ०पु तनुयाम् तनुयाव तनुयाम

 

The following table gives the forms for the धातुः √तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तनुते तन्वाते तन्वते
म०पु तनुषे तन्वाथे तनुध्वे
उ०पु तन्वे तन्वहे/तनुवहे तन्महे/तनुमहे

 

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लोँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तनुताम् तन्वाताम् तन्वताम्
म०पु तनुष्व तन्वाथाम् तनुध्वम्
उ०पु तनवै तनवावहै तनवामहै

 

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) लँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अतनुत अतन्वाताम् अतन्वत
म०पु अतनुथाः अतन्वाथाम् अतनुध्वम्
उ०पु अतन्वि अतन्वहि/अतनुवहि अतन्महि/अतनुमहि

 

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः #  ८. १) विधिलिँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तन्वीत तन्वीयाताम् तन्वीरन्
म०पु तन्वीथाः तन्वीयाथाम् तन्वीध्वम्
उ०पु तन्वीय तन्वीवहि तन्वीमहि

 

Consider the धातुः-कृ (डुकृञ् करणे  ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः is उभयपदी।

The following table gives the forms for the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) लँट्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु करोति कुरुतः कुर्वन्ति
म०पु करोषि कुरुथः कुरुथ
उ०पु करोमि कुर्वः* कुर्मः*

*Note: 6-4-108 नित्यं करोतेः applies here.

The following table gives the forms for the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) लोँट्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु करोतु/कुरुतात् कुरुताम् कुर्वन्तु
म०पु कुरु*/कुरुतात् कुरुतम् कुरुत
उ०पु करवाणि करवाव करवाम

*Note: 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ applies here.

The following table gives the forms for the धातुः  √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०लँङ्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अकरोत् अकुरुताम् अकुर्वन्
म०पु अकरोः अकुरुतम् अकुरुत
उ०पु अकरवम् अकुर्व अकुर्म

 

The following table gives the forms for the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०विधिलिँङ् , कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु कुर्यात् कुर्याताम् कुर्युः
म०पु कुर्याः कुर्यातम् कुर्यात
उ०पु कुर्याम् कुर्याव कुर्याम

Note: In all nine places in the above table, 6-4-109 ये च applies.

The following table gives the forms for the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०लँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु कुरुते कुर्वाते कुर्वते
म०पु कुरुषे कुर्वाथे कुरुध्वे
उ०पु कुर्वे कुर्वहे कुर्महे

 

The following table gives the forms for the धातुः  √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) लोँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु कुरुताम् कुर्वाताम् कुर्वताम्
म०पु कुरुष्व कुर्वाथाम् कुरुध्वम्
उ०पु करवै करवावहै करवामहै

 

The following table gives the forms for the धातुः तन्-धातुः (तनादि-गणः, तनुँ विस्तारे ८. १, धातु-पाठः #  ८. १) लँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अकुरुत अकुर्वाताम् अकुर्वत
म०पु अकुरुथाः अकुर्वाथाम् अकुरुध्वम्
उ०पु अकुर्वि अकुर्वहि अकुर्महि

 

The following table gives the forms for the धातुः  √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) विधिलिँङ् , कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु कुर्वीत कुर्वीयाताम् कुर्वीरन्
म०पु कुर्वीथाः कुर्वीयाथाम्‌ कुर्वीध्वम्
उ०पु कुर्वीय कुर्वीवहि कुर्वीमहि

 

———————————————————————————
Nov 12th 2011
———————————————————————————

Consider the धातुः-√क्री (डुक्रीञ् द्रव्यविनिमये # ९. १)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √क्री-धातुः has ञकारः as इत् in the धातु-पाठः, it is उभयपदी।

The following table gives the forms for the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १),  लँट्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणाति क्रीणीतः क्रीणन्ति
म०पु क्रीणासि क्रीणीथः क्रीणीथ
उ०पु क्रीणामि क्रीणीवः क्रीणीमः

 

The following table gives the forms for the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) लोँट्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु
म०पु क्रीणीहि/क्रीणीतात् क्रीणीतम् क्रीणीत
उ०पु क्रीणानि क्रीणाव क्रीणाम

 

The following table gives the forms for the धातुः  √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) लँङ्, कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अक्रीणात् अक्रीणीताम् अक्रीणन्
म०पु अक्रीणाः अक्रीणीतम् अक्रीणीत
उ०पु अक्रीणाम् अक्रीणीव अक्रीणीम

 

The following table gives the forms for the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) विधिलिँङ् , कर्तरि प्रयोग:, परस्पमैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणीयात् क्रीणीयाताम् क्रीणीयुः
म०पु क्रीणीयाः क्रीणीयातम् क्रीणीयात
उ०पु क्रीणीयाम् क्रीणीयाव क्रीणीयाम

 

The following table gives the forms for the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) लँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणीते क्रीणाते क्रीणते
म०पु क्रीणीषे क्रीणाथे क्रीणीध्वे
उ०पु क्रीणे क्रीणीवहे क्रीणीमहे

 

The following table gives the forms for the धातुः  √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) लोँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणीताम् क्रीणाताम् क्रीणताम्
म०पु क्रीणीष्व क्रीणाथाम् क्रीणीध्वम्
उ०पु क्रीणै क्रीणावहै क्रीणामहै

 

The following table gives the forms for the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) लँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अक्रीणीत अक्रीणाताम् अक्रीणत
म०पु अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम्
उ०पु अक्रीणि अक्रीणीवहि अक्रीणीमहि

 

The following table gives the forms for the धातुः  √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १) विधिलिँङ् , कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रीणीत क्रीणीयाताम् क्रीणीरन्
म०पु क्रीणीथाः क्रीणीयाथाम्‌ क्रीणीध्वम्
उ०पु क्रीणीय क्रीणीवहि क्रीणीमहि

 

Consider the धातुः –  √ग्रह् (ग्रहँ उपादाने #९. ७१)

The अकारः at the end of ग्रहँ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः । Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ग्रह्-धातुः is उभयपदी।

The following table gives the forms for the धातुः  √ग्रह्-धातुः (क्र्यादि-गणः,  ग्रहँ उपादाने, धातु-पाठः # ९.७१ ) लोँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु गृह्णातु/गृह्णीतात्  गृह्णीताम् गृह्णन्तु
म०पु गृहाण*/गृह्णीतात् गृह्णीतम् गृह्णीत
उ०पु गृह्णानि गृह्णाव गृह्णाम

*Note: 3-1-83 हलः श्नः शानज्झौ applies here.

Consider the धातुः – √ज्ञा (ज्ञा अवबोधने, ९. ४३)

In the धातु-पाठः this धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √ज्ञा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

उदाहरणम् – जानाति √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ज्ञा + लँट् 3-2-123
= ज्ञा + ल् 1-3-2, 1-3-3, 1-3-9
= ज्ञा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= ज्ञा + ति 1-3-3
= ज्ञा + श्ना + ति 3-1-81. “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= ज्ञा + ना + ति 1-3-8, 1-3-9
= जानाति 7-3-79

The following table gives the forms for the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३),  लँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु जानाति जानीतः जानन्ति
म०पु जानासि जानीथः जानीथ
उ०पु जानामि जानीवः जानीमः

 

Consider the धातुः – √चुर् (चुरादि-गणः, चुरँ स्तेये, धातु-पाठः # १०.१)

As per 3-1-25, √चुर् takes the णिच्-प्रत्यय: स्वार्थे।
चुर् + णिच् 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चुर् + इ 1-3-3, 1-3-7, 1-3-9
= चोरि 7-3-86
“चोरि” gets धातु-सञ्ज्ञा by 3-1-32

As per 1-3-74 णिचश्च, the धातुः “चोरि” is उभयपदी।

The following tables give the forms for the धातुः “चोरि” when it takes परस्मैपद-प्रत्ययाः

The following table gives the forms for the धातुः “चोरि” लँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयति चोरयतः चोरयन्ति
म०पु चोरयसि चोरयथः चोरयथ
उ०पु चोरयामि चोरयावः चोरयामः

The following table gives the forms for the धातुः “चोरि” लोँट्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयतु चोरयताम् चोरयन्तु
म०पु चोरय चोरयतम् चोरयत
उ०पु चोरयाणि चोरयाव चोरयाम

The following table gives the forms for the धातुः “चोरि” लँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अचोरयत् अचोरयताम् अचोरयन्
म०पु अचोरयः अचोरयतम् अचोरयत
उ०पु अचोरयम् अचोरयाव अचोरयाम

The following table gives the forms for the धातुः “चोरि” विधिलिँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयेत् चोरयेताम् चोरयेयुः
म०पु चोरयेः चोरयेतम् चोरयेत
उ०पु चोरयेयम् चोरयेव चोरयेम

 

The following tables give the forms for the √चुर्-धातुः when it takes आत्मनेपद-प्रत्ययाः

The following table gives the forms for the धातुः “चोरि” लँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयते चोरयेते चोरयन्ते
म०पु चोरयसे चोरयेथे चोरयध्वे
उ०पु चोरये चोरयावहे चोरयामहे

 

The following table gives the forms for the धातुः “चोरि” लोँट्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयताम् चोरयेताम् चोरयन्ताम्
म०पु चोरयस्व चोरयेथाम् चोरयध्वम्
उ०पु चोरयै चोरयावहै चोरयामहै

The following table gives the forms for the धातुः “चोरि” लँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अचोरयत अचोरयेताम् अचोरयन्त
म०पु अचोरयथाः अचोरयेथाम् अचोरयध्वम्
उ०पु अचोरये अचोरयावहि अचोरयामहि

The following table gives the forms for the धातुः “चोरि” विधिलिँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु चोरयेत चोरयेयाताम् चोरयेरन्
म०पु चोरयेथाः चोरयेयाथाम् चोरयेध्वम्
उ०पु चोरयेय चोरयेवहि चोरयेमहि

 

 


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics