Table of Contents

<<6-4-116 —- 6-4-118>>

6-4-117 आ च हौ

प्रथमावृत्तिः

TBD.

काशिका

जहातेराकारश्च अन्तादेशो भवति इकारश्च अन्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

623 जहातेर्है परे आ स्याच्चादिदीतौ. जहाहि, जहिहि, जहीहि. अजहात्. अजहुः..

बालमनोरमा

तत्त्वबोधिनी

285 चादिदीताविति। अत एव भट्टिः प्रायुङ्क्त– `जहिहि जहीहि जहाहि रामभार्या'मिति।

Satishji's सूत्र-सूचिः

412) आ च हौ 6-4-117
वृत्तिः जहातेर्हौ परे आ स्‍याच्‍चादिदीतौ । The आकारः of the धातुः √हा (ओँहाक् त्यागे #३.९) is substituted by आकारः when the हि-प्रत्यय: follows. The term “च” in the सूत्रम् implies that the substitute may also be इकार: (by 6-4-116) or ईकार: (by 6-4-113.)

उदाहरणम् – जहाहि/जहिहि/जहीहि (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

हा + लोँट् 3-3-162 = हा + ल् 1-3-2, 1-3-3
= हा + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + सि 1-3-3, 1-3-9 = हा + हि 3-4-87
= हा + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + हि 2-4-75 = हा + हा + हि 6-1-10
= झा + हा + हि 7-4-62, 1-1-50 = झ + हा + हि 7-4-59
= झ + हा + हि Here आकारः is replaced by आकारः by 6-4-117
= जहाहि 8-4-54, 1-1-50

The substitute for the आकार: may also optionally be इकार: or ईकार:। So we get three possible final forms:
जहाहि/जहिहि/जहीहि 6-4-117