Table of Contents

<<6-1-9 —- 6-1-11>>

6-1-10 श्लौ

प्रथमावृत्तिः

TBD.

काशिका

श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितियस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्नेति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

608 धातोर्द्वे स्तः. जुहोति. जुहुतः.

बालमनोरमा

320 धातो'इत्यतश्च तदनुवृत्तेरिति भावः। द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह– जुहोतीति। यणिति। उवङपवाद इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

397) श्लौ 6-1-10

वृत्तिः धातोर्द्वे स्‍तः । A verbal root when followed by “श्लु” gets reduplicated.

उदाहरणम् – continued from above

हु + ति = हु + हु + ति 6-1-10

continued below