Table of Contents

<<2-4-74 —- 2-4-76>>

2-4-75 जुहोत्यादिभ्यः श्लुः

प्रथमावृत्तिः

TBD.

काशिका

शपनुवर्तते, न यङ्। जुहोत्यादिभ्यः उत्तरस्य शपः श्लुर् भवति। लुकि प्रकृते श्लुविधानां द्विर्वचनार्थम्। जुहोति। विभर्ति। नेनेक्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

607 शपः श्लुः स्यात्..

बालमनोरमा

319 जुहोत्यादिभ्यः श्लुः। शप इति। `अदिप्रभृतिभ्यः' इत्यस्तदनुवृत्तेरिति भावः। हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते श्लुः। शप इत। `अदिप्रभृतिभ्यः'इत्यतस्दनुवृत्तेरिति भावः। हु अ स्थिते शपः श्लौ कृते हु ति इति स्थिते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

396) जुहोत्यादिभ्यः श्लुः 2-4-75

वृत्तिः शपः श्‍लुः स्‍यात् । The “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

उदाहरणम् – जुहोति (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हु + लँट् 3-2-123 = हु + ल् 1-3-2, 1-3-3
= हु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + शप् + ति 1-3-3 = हु + ति 2-4-75

उदाहरणम् – continued below