Table of Contents

<<7-4-76 —- 7-4-78>>

7-4-77 अर्तिपिपर्त्योश् च

प्रथमावृत्तिः

TBD.

काशिका

अर्ति पिपर्ति इत्येतयोः अभ्यासस्य इकारादेशो भवति श्लौ। इयर्ति भूमम्। पिपर्ति सोमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

613 अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ. पिपर्ति..

बालमनोरमा

323 अर्तिपिपत्र्योश्च। `अत्र लोपः' इत्यस्मादभ्यासस्येति, `भृञामि'दित्यस्मात् इदिति, `निजां त्रयाणा'मित्यतः श्लाविति चानुवर्ततते इत्यभिप्रेत्य शेषं पूरयति– - अभ्यासस्येत्यादिना। तथाच अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति। तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह–

तत्त्वबोधिनी

279 अर्तिपिपत्र्योश्च। अर्तेरुदाहरणमियतीति वक्ष्यति।

Satishji's सूत्र-सूचिः

405) अर्तिपिपर्त्योश्च 7-4-77
वृत्तिः अभ्‍यासस्‍य इकारोऽन्‍तादेशः स्‍यात् श्‍लौ । When “श्लु” follows, इकारः is substituted for the ending vowel of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √ऋ (ऋ- [गतौ] #३. १७) and √पॄ (पॄ पालनपूरणयोः #३. ४) ।
Note: Since the आदेश: “इ” is being done in place of “पॄ” (or “ऋ”) which is not a term which has meaning, the सूत्रम् 1-1-52 अलोऽन्त्यस्य would not have applied here. But since this आदेश: involves a operation on a अभ्यास: (ref. 6-1-4 पूर्वोऽभ्यासः), the सूत्रम् 1-1-52 अलोऽन्त्यस्य does apply. This is as per the following परिभाषा -
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।

उदाहरणम् – पिपर्ति (√पॄ, जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पॄ + लँट् 3-2-123 = पॄ + ल् 1-3-2, 1-3-3
= पॄ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + ति 1-3-3
= पॄ + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पॄ + ति 2-4-75 = पॄ + पॄ + ति 6-1-10
= पिर् + पॄ + ति 7-4-77, 1-1-51

उदाहरणम् – continued below