Table of Contents

<<7-3-88 —- 7-3-90>>

7-3-89 उतो वृद्धिर् लुकि हलि

प्रथमावृत्तिः

TBD.

काशिका

सार्वधातुके पिति इति वर्तते। उकारान्तस्य अङ्गस्य वृद्धिर् भवति लुकि सति हलादौ पिति सार्वधातुके। यौति। यौषि। यौमि। नौति। नौषि। नौमि। स्तौति। स्तौषि। स्तौमि। उतः इति किम्? एति। एषि। एमि। लुकि इति किम्? सुनोति। सुनोषि। सुनोमि। हलि इति किम्? यवानि। रवाणि। पिति इत्येव, युतः। रुतः। अपि स्तुयाद् राजानम् इत्यत्र हि ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद् वृद्धेरभावः। न अभ्यस्तस्य इत्येतदिह अनुवर्तते, योयोति, रोरोति इत्येवम् आद्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

569 लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य. यौति. युतः. युवन्ति. यौषि. युथः. युथ. यौमि. युवः. युमः. युयाव. यविता. यविष्यति. यौतु, युतात्. अयौत्. अयुताम्. अयुवन्. युयात्. इह उतो वृद्धिर्न, भाष्ये -ऽपिच्च ङिन्न ङिच्च पिन्न\उ2019 इति व्याख्यानात्. युयाताम्. युयुः. यूयात्. यूयास्ताम्. यूयासुः. अयावीत्. अयविष्यत्.. या प्रापणे.. 4.. याति. यातः. यान्ति. ययौ. याता. यास्यति. यातु. अयात्. अयाताम्..

बालमनोरमा

274 उतो वृद्धिर्लुकि हलि। `नाभ्यस्याचि पिति सार्वधातुके' इति अचिवर्जमनुवर्तते। लुकीति विषयसप्तमी, दर्शनाऽभावस्य लुकः परत्वाऽसंभवात्।तदाह–लुग्विषय इत्यादिना। यौतीति। गुणं बाधित्वा वृद्धिः। युत इति। अपित्त्वान्न वृद्धिः। युवन्तीति। अपित्त्वाद्वृद्ध्यभावे ङित्त्वाद्गुणाऽभावे उवङिति भावः। यौषि युथः युथ। यौमि युवः युमः। युयावेति। युयुवतुः युयुवुः। युयविथ युयुवथुः युयुव। युयाव-युयव युयुविव युयुविम। यवितेति। उवङं बाधित्वा परत्वाद्गुण-। यविष्यति। यौतु युतात् युताम् युवन्तु। हौ अपित्त्वान्न वृद्धिः। युहि–युतात् युतम् युत। आटि पित्त्वेऽपि हलादित्वाऽभावान्न वृद्धिः। पित्त्वेन ङित्त्वाऽभावाद्गुणः। यवानि यवाव यवाम। अयौत् अयुताम् अयुवन्। अयौः अयुतम् अयुत। अयवम् अयुव अयुम। विधिलिङ्याह– युयादिति। अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह— इह उतो वृद्धिर्नेति। कुत इत्यत आह– भाष्ये इति। व्याख्यानादिति। `हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः। ननु यासुडागमसहितस्य तिपः पित्त्वात् `पिच्च ङिन्ने'त्युक्तवचनेन `यासुट् परस्मैपदेषु' इति ङित्त्वस्याऽप्यभावात् `क्ङिति चे'त#इ गुणनिषेधाऽभावाद्गुणः स्यादित्यत आह- - विशेषविहितेनेत्यादि, बाधादित्यन्तम्। `यासुट् परस्मैपदेषु' इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपो `ङिच्च पिन्ने'ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधान्ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः। आशीर्लिङ्याह– यूयादिति। आद्र्धधातुकत्वान्न वृद्धिः। `अकृत्सार्वधातुकयो'रिति दीर्घः। यूयास्तामित्यादि। लुङ्याह– अयावीदिति। सिचि वृद्धिः। `इट ईटी'ति सिज्लोपः। अयाविष्टामित्यादि। अयविष्यत्।

तत्त्वबोधिनी

240 उतो वृद्धिः। `नाभ्यस्तस्याचि पिती'त्यतो निषेधानुवृत्तेराह– न त्वभ्यस्तस्येति। उतः किम् ?। एति। एषि। लुकीति किम् ?। सुनोति। जुहोति। हलि किम् ?। यवानि यवाव। `आडुत्तमस्ये'त्याडागमः पित्। पिति किम् ?। युतः। रुतः। `नाभ्यस्तस्ये'ति किम् ?। योयोति। रोरोति। सार्वधातुके किम् ?। यूयात्। न चाऽत्र ङिच्च पिन्नेति व्याख्यानान्निर्वाहः शङ्क्यः, `किदाशिषी'ति यासुटः कित्त्वात्। केचित्तु युयात् स्तुयादित्यादावपि `ङिच्च पिन्ने'त्येतदानाश्रित्य व्याचक्षते। संज्ञापूर्वकविधेरनित्यत्वाद्वृद्धिर्न भवति। अन्यथा `उत औ' दित्येव वदेदिति।

Satishji's सूत्र-सूचिः

371) उतो वृद्धिर्लुकि हलि 7-3-89
वृत्तिः लुग्‍विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्‍वभ्‍यस्‍तस्‍य । A root ending in ह्रस्व-उकारः whose विकरणः has taken लुक् (elision) gets वृद्धिः as the आदेशः when followed by a हलादि-सार्वधातुक-प्रत्ययः (a सार्वधातुक-प्रत्ययः beginning with a consonant) which is a पित् (has पकार: as a इत्), provided there is no reduplication (अभ्यासः)।

उदाहरणम् – यौति (√यु, अदादि-गणः, यु मिश्रेणे [अमिश्रणे च], धातु-पाठः #२. २७ ) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The √यु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √यु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

यु + लँट् 3-2-123 = यु + ल् 1-3-2, 1-3-3
= यु + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 1-3-3 = यु + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 2-4-72 = यौति 7-3-89

372) महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न।

उदाहरणम् – युतात् (√यु, अदादि-गणः, यु मिश्रेणे [अमिश्रणे च], धातु-पाठः #२. २७) लोँट् (आशिषि), कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।