Table of Contents

<<7-3-89 —- 7-3-91>>

7-3-90 ऊर्णोतेर् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

ऊर्णोतेर् विभाषा वृद्धिर् भवति हलादौ पिति सार्वधातुके। प्रोर्णौति, प्रोर्णोति। प्रोर्णौषि, प्रोर्णोषि। प्रौर्णौमि, प्रोर्णोमि। हलि इत्येव, प्रोर्णवानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

602 वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके. ऊर्णौति, ऊर्णोति. ऊर्णुतः. ऊर्णुवन्ति. ऊर्णुते. ऊर्णुवाते. ऊर्णुवते. (ऊर्णोतेराम्नेति वाच्यम्)..

बालमनोरमा

276 ऊर्णोतेर्विभाषा। `उतो वृद्धि'रित्यतो वृद्धिरिति, हलीति चानुवर्तते। `नाभ्यस्तस्ये'त्यतः `पिति सार्वधातुके' इति च। इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– वृद्धिः स्यादित्यादिना। लिटि `इजादे'रिति, `कास्यनेका'जिति च आमि प्राप्ते आह–ऊर्णोतेराम् नेति। ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाऽभावादिति भावः। णलि ऊर्णु अ इति स्थिते `अजादेर्द्वितीयस्ये'ति `र्नु'इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते—-

तत्त्वबोधिनी

242 `उतो वृद्धि'रिति नित्ये प्राप्ते विभाषेयम्। हलादौ किम् ?। ऊर्णवानि। पिति किम् ?। ऊर्णुतः। सार्वधातुके किम् ?। ऊर्णूयात्। वाच्यम्। ऊर्णोतेराम्नेति। `ऊर्णोतेर्णुवद्भावो वाच्यः' इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः।

Satishji's सूत्र-सूचिः

TBD.