Table of Contents

<<6-4-79 —- 6-4-81>>

6-4-80 वा ऽंशसोः

प्रथमावृत्तिः

TBD.

काशिका

अमि शसि परतः स्त्रियां वा इयङादेशो भवति। स्त्रीं पश्य, स्त्रियं पश्य। स्त्रीः पश्य, स्त्रियः पश्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

229 अमि शसि च स्त्रिया इयङ् वा स्यात्. स्त्रियम्, स्त्रीम्. स्त्रियः, स्त्रीः. स्त्रिया. स्त्रियै. स्त्रियाः. परत्वान्नुट्. स्त्रीणाम्. स्त्रीषु.. श्रीः. श्रियौ. श्रियाः..

बालमनोरमा

300 वाऽम्शसोः। वा-अम्शसोः इति च्छेदः। स्त्रिया इति इयङिति चानुवर्तते। तदाह– अमिशसि चेत्यादिना। स्त्रियमिति। इयङि रूपम्। स्त्रीमिति। इयङभावे-अमि पूर्वः। स्त्रियाविति। औटि रूपम्। स्त्रियः स्त्रीरिति। शसि `वाम्शसोः' इति इयङि तदभावे च रूपम्। स्त्रियेति। इयङ्। स्त्रियै इति। `आण्नद्या' इत्याट्, वृद्धिः, इयङ्। स्त्रिया इति। ङसिङसोराट्, वृद्धिः, इयङ्। स्त्रिया इति। ओसि इयङ्। परत्वान्नुडिति। आमि `स्त्रियाः' इति इयङं बाधित्वा परत्वान्नुट्। स्त्रीणामिति। कृते नुटि अजादिविभक्त्यभावान्नेयङ्। स्त्रियामिति। ङेराम् इयङ्। अथ प्रसङ्गात्पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति– स्त्रियमतिक्रान्तोऽतिस्त्रिरिति। `अत्यादयः क्रान्ताद्यर्थे' इति समासः। `गोस्त्रियो'रिति ह्यस्वत्वम्। दीर्घङ्यन्तत्वाऽभावादीकाररूपङ्यन्तत्वाऽभावाद्वा हल्ङ्यादिलोपो न भवति। अतिस्त्रियाविति। `स्त्रियाः' इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः।\र्\नथ जस्, टा, ङे, ङसि, ङस्, आम्, ङीत्येषु अति स्त्रीशब्दस्य इयङ् नेत्येतत् श्लोकेन सङ्गृह्णाति– गुणनाभावेत्यादिना। पुंसि गुणनाभावौत्त्वनुङ्भिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते-इत्यवधार्यतामित्यन्वयः। जसि चेति घेर्ङितीति च गुणः, `आङो नाऽस्त्रिया'मिति नात्वम्, `अच्च घेः' इत्यौत्त्वम्, `ह्यस्वनद्यापः' इति नुट्, `इकोऽचि विभक्तौ' इति नुम् , एतेषामियङपेक्षया परत्वादित्यर्थः। `जसि चे'त्यनन्तरम् `इति गुण' इति शेषः। अतिस्त्रय इति। इयङं बाधित्वा गुणेऽयादेशे रूपम्। हे अतिस्त्रे इति। `ह्यस्वस्य गुणः' इति गुणे `एङ्ह्यस्वा'दिति सम्बुद्धिलोपः। `वाम्शसोः' इति इयङ्। अतिस्त्रीनिति। इयङ्भावे पूर्वसवर्णदीर्घे `तस्माच्छसः' इति नत्वम्। टा-अतिस्त्रिणा। इयङं बाधित्वा परत्वात् `आङो नाऽस्त्रिया'मिति नात्वम्। भ्यामादिष्वविकृतम्। ङे अतिस्त्रये। इयङं बाधित्वा परत्वात् `घेर्ङिती'ति गुणेऽयादेशः। ङसिङसोः-अतिस्त्रेः। परत्वात् `घेर्ङिती'ति गुणे `ङसिङसोश्चे'ति पूर्वरूपम्। अतिस्त्रियोः। इयङ्। आमि इयङं। बाधित्वा परत्वान्नुटि नामीति दीर्घे णत्वम्–अति-स्त्रीणाम्। इयङं बाधित्वा परत्वात् `अच्च घेः'। अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु।\र्\नथ पुंसि पूर्वश्लोकसिद्धमेवार्थं बालबोधाय लघुतरोपायेन संगृह्णाति–ओस्यौकारे चेत्यादिना। उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेशः `स्त्रियाः' इति सूत्रविहितः स ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात्। अम्शसोस्तु विभाषया=विकल्पेन स्यात्। उक्तचतुर्भ्योऽन्यत्र तु अचि सर्वत्र इयादेशः स्यादिति योजना। क्लीवे तु नुमिति। `इयङं बाधते' इति शेषः। अतिस्त्रि इति। स्त्रियमतिक्रान्तं कुलम्-अतिस्त्रि। `स्वमोर्नपुंसकात्' इति सुलुक्। अतिस्त्रिणी इति। अतिस्त्रि-औ इति स्थिते `नपुंसकाच्चे'त्यौङः शीभावः। इयङं बाधित्वा परत्वात् `इकोऽचि विभक्तौ' इति नुम्। असर्वनामस्थानत्वान्न दीर्घः। णत्वम्। अतिस्त्रीणीति। `जश्शसोः शिः'। स्त्रिया' इति इयङं जसि च इति गुणं च बाधित्वा नुम्। `शि सर्वनामस्थान'मिति सर्वनामस्थानत्वाद्दीर्घः। णत्वम्। टा-अतिस्त्रिणा। इयङं नुम् च बाधित्वा नाभावः। ङेप्रभृतावजादाविति। ङे, ङसि,ङस्, आम्, ङि, ओस्-इत्येतेषु `तृतीयादिषु भाषिते'ति पुंवद्भावस्य वक्ष्यमाणत्वात्पुंवद्भावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम्। पुंवत्त्वा।?भावपक्षे नुमि वारिवद्रूपमित्यर्थः। टायां तु पुंवत्त्वे तदभावे च नात्वे रूपे विशेषाऽभावान्ङेप्रभृतावित्युक्तम्। ?तिस्त्रये इति। पुंवत्त्वे `घेर्ङिती'ति गुणोऽयादेशः। अतिस्त्रिणे इति। पुंवत्त्वाऽभावे नुमि रूपम्। इहोभयत्रापि गुणेन नुमा च इयङ् बाध्यते। अतिस्त्रेरिति। ङसिङसोः पुंवत्त्वपक्षे `घेर्ङिती'ति गुणे `ङसिङसोश्चे'ति पूर्वरूपम्। अतिस्त्रिण इति। ङसिङसोः पुंवत्त्वाऽभावपक्षे नुमि रूपम्। इहाप्युभयत्र गुणनुम्भ्यामियङ् बाध्यते। अतिस्त्रियोः अतिस्त्रिणोरिति। पुंवत्त्वाऽभावे नुम्। पुंवत्त्वे इयङ्। इत्यादीति। आमि पुंवत्त्वे तदभावे च इयङं बाधित्वा नुडेव, नतु नुम्, `नुमचिरे'ति वचनात्। `नामी'ति दीर्घः। अतिस्त्रीणाम्। अतिस्त्रौ-अतिस्त्रिणि। अतिस्त्रियोः -अतिस्त्रिणोः। तदेवमुपसर्जनस्त्रीशब्दस्य पुंनपुंसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरतिस्त्रियां त्विति। स्त्रियमतिक्रान्तेति विग्रहे `अत्यादयः' इति समासे `गोस्त्रियोः' इति ह्यस्वत्वे सति अतिस्त्रिशब्दः। तस्य प्रायेण उदाह्मतपुंलिङ्गाऽतिस्त्रिशब्दपद्रूपाणीत्यर्थः। शसि अतिस्त्रीरिति। `वाम्शसोः' इति इयङभावे पूर्वसवर्णदीर्घे सत्यपि स्त्रीलिङ्गत्वात् `तस्माच्छसः' इति नत्वं नेति। भावः। अतिस्त्रियेति। स्त्रीलिङ्गत्वान्नात्वाऽभावे इयङ्। ह्यस्वान्तत्वेति। `ङिति ह्यस्वश्चे'त्यत्र `इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वास्तः' इति प्रथमं वाक्यं। `ह्यस्वाविवर्णोवर्णौ स्त्रिया नदीसंज्ञौ वा स्तः' इति द्वितीयं वाक्यम्। तत्र द्वितीयवाक्यादतिस्त्रिशब्दस्य ङित्सु नदीत्वविकल्प इत्यर्थः। ननु `नेयङुवङ्स्थानावस्त्री'त्यतोऽस्त्रीत्यस्यानुवृत्तेः कथमिह नदीत्वविकल्पैत्यत आह- -अस्त्री इति त्विति। `इयङुवङ्स्थाना'वित्यादिप्रथमवाक्यविहितनदीत्वस्यैवास्त्रीति पर्युदासो नतु `ह्यस्वा'वित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थः। कुत इत्यत आह–तत्संबद्धस्यैवानुवृत्तेरिति।

तत्त्वबोधिनी

262 परत्वादिति। `स्त्रियाः'इतीयङपेक्षया। इयादेशोऽचि नान्यत्रेति। अजादौ य इयादेशो विहितः स उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्य ओसादिषु चतुर्ष्वेव, न त्वन्यत्र, गुणनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः। इयङुवह्स्थानावित्यस्यैवेति। `यू स्त्र्याख्या' वित्यनुवर्तनादियह्वब्स्थानाविति ईदुतोर्विशेषणम्। तेन इयङुवङ्स्थानावीदूतावेवाऽस्त्रीति पर्युदस्तौ न तु ह्यस्वाविति भावः। श्रीरिति। `क्विब्वचिप्रच्छी'त्यादीना क्विब्दीर्घौ। ङ्यन्तत्वाभावान्न सुलोपः।

Satishji's सूत्र-सूचिः

135) वाऽम्शसो: 6-4-80

वृत्ति: अमि शसि परत: स्त्रिया वेयँङादेशो भवति । There is an optional substitution of “इयँङ्” in place of the term “स्त्री” when followed by the प्रत्यय: “अम्” or “शस्”।

उदाहरणम्

स्त्री + शस् = स्त्री + अस् 1-3-8, 1-3-4 = स्त्रिय् + अस् 6-4-79, 1-3-2, 1-3-3, 1-1-53 = स्त्रिय: 8-2-66, 8-3-15

OR

स्त्री + शस् = स्त्री + अस् 1-3-8, 1-3-4 = स्त्रीस् 6-1-102 = स्त्री: 8-2-66, 8-3-15

स्त्री + अम् = स्त्री + अम् 1-3-4 = स्त्रिय् + अम् 6-4-79, 1-3-2, 1-3-3, 1-1-53 = स्त्रियम्

OR

स्त्री + अम् = स्त्री + अम् 1-3-4 = स्त्रीम् 6-1-107