Table of Contents

<<6-4-78 —- 6-4-80>>

6-4-79 स्त्रियाः

प्रथमावृत्तिः

TBD.

काशिका

स्त्री इत्येतस्य अजादौ प्रत्यये परतः इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणाम् इत्यत्र परत्वानुडागमः। पृथग्योगकरणम् उत्तरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

228 अस्येयङ् स्यादजादौ प्रत्यये परे. स्त्रियौ. स्त्रियः..

बालमनोरमा

299 स्त्रियाः। अचि श्नुधात्वित्यतोऽचीति इयङिति चानुवर्तते। तदाह– स्त्रीशब्दस्येत्यादिना। स्त्रियौ स्त्रिय इति। औजसोः रूपम्। अमि शसि च स्त्रियां स्त्रिय इति नित्यमियङि प्राप्ते।

तत्त्वबोधिनी

261 स्त्रीति। स्यायतोऽस्यां शुक्रशोणिते इति `स्त्री'। `स्यायतेर्ड्रट्'। `लोपे व्यो'रिति यलोपः। टित्त्वान्ङीप्। ङ्यन्तत्वात्सुलोपः।

Satishji's सूत्र-सूचिः

134) स्त्रिया: 6-4-79

वृत्ति: स्त्री इत्येतस्याजादौ प्रत्यये परत इयँङादेशो भवति । There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel.

गीतासु उदाहरणम् – श्लोकः bg9-32

स्त्री + जस् = स्त्री + अस् 1-3-7, 1-3-4 = स्त्रिय् + अस् 6-4-79, 1-3-2, 1-3-3, 1-1-53 = स्त्रिय: 8-2-66, 8-3-15