Table of Contents

<<8-2-65 —- 8-2-67>>

8-2-66 ससजुषो रुः

प्रथमावृत्तिः

TBD.

काशिका

सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति। सकारान्तस्य अग्निरत्र। वायुरत्र। सजुषः सजूरृतुभिः। सजूर्देवेभिः। जुषेः क्विपि सपूर्वस्य रुपम् एतत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

105 पदान्तस्य सस्य सजुषश्च रुः स्यात्..

बालमनोरमा

161 ससजुषो रुः। ससजुषो रु रिति छेदः। `रो रि'इति रेफलोपः। सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः। रुविधौ उकार इत्। तत्फलं त्वनुपदमेव वक्ष्यते। `स' इति सकारो विविक्षितः। अकार उच्चारणार्थः। पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते। ततस्त दन्तविधिः। सकारान्तं सजुष्?शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः। सच `अलोऽन्त्ये'त्यन्त्यस्य भवति। तत्फलितमाह-पदान्तस्य सस्येति। सजुष्?शब्दस्य चेति। सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः। ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात्। `सजुष्?शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः। ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात्। `सजुष्शब्दान्तं यत्पद'मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः। न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात्। `व्यपदेशिवद्भावो।ञप्रातिपदिकेन' इति `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न' इति च पारिभाषाद्वयं `प्रत्ययग्रहणे यस्मा'दितिविषयं, नतु येन विधिरितिविषयमिति `असमासे निष्कादिभ्यः' इति सूत्रे भाष्ये स्पष्टम्। ननु शिवसिति सकारस्य `झलाञ्जशोन्ते' इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह–जश्त्वापवाद इति। तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः। तदुक्तं भाष्ये `पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये'ति , `अपवादो वचनप्रामाण्यादि'ति च।

तत्त्वबोधिनी

132 ससजुषो रुः। `पदस्ये'त्यनुवृतं ससजूभ्र्यां विशेष्यते, विशेषणेन तदन्तविधिः। न च सजूःशब्दांशे `ग्रहणवता प्रतिपदिकेन तदन्तविधिर्ने'ति निषेधः शङ्क्यः, तस्य प्रत्ययविधिविषयकत्वात्। सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्स चाऽलोन्त्यस्य। एवं स्थिते फलितमाह-पदान्तस्य सस्येति। सजुष्शब्दस्येति। तदन्तस्य पदस्येत्यर्थः। तेन `सुजुषौ' `सजुष' इत्यत्रापि नातिव्याप्तिः। नच `सजू'रित्यत्राऽव्याप्तिः, `व्यपदेशिवद्भावोऽप्रातिदिकेने'ति निषेधादिति वाच्यं, तस्यापि प्रत्ययविधिविषयकत्वात्। अतएव `व्यपदेशिवद्भावोऽप्रातिपदिकेने'ति `ग्रहणवते'ति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति `दिव उ'त्सूत्रे हरदत्तेनोक्तम्। कैयटहरदत्ताभ्यामिति तु मनोरमायां स्थितम्। तत्र कैयटेनानुक्तत्वात्कैयटग्रहणं प्रमादपतिततमिति नव्याः। केचित्तु `दिव उ'त्सूत्रं यस्मिन्निति बहुव्रीहिरयं, सूत्रसमुदायश्चान्यपदार्थः। तथाच `दिव उ'त्सूत्रशब्देन `द्वन्द्वे चे'ति सूत्रस्यापि क्रोटीकारात्तत्र च कैयटेनोक्तत्वान्नोक्तदोष इति कुकविकृतिवत्क्लेशेन मनोरमां समर्थयन्ते।

Satishji's सूत्र-सूचिः

7) ससजुषो रु: 8-2-66

वृत्ति: सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति । (We will ignore the term सजुष् because it is used very rarely.) When a सकारः occurs at the end of a पदम्, it is substituted by रुँ (which is the रेफः – letter “र्” – with a distinguishing marker “उँ”)।

गीतासु उदाहरणम् – श्लोकः bg11-5

शतशस् + अथ = शतशरु + अथ = शतशउ + अथ (6-1-113) = शतशॊ + अथ = शतशॊऽथ