Table of Contents

<<1-4-2 —- 1-4-4>>

1-4-3 यू स्त्र्याख्यौ नदी

प्रथमावृत्तिः

यू सुपां सुलुक् (7-1-39) इत्यनेन विभक्तिर्लुप्यतेऽत्र। स्त्र्याख्यौ (1/2) नदी (1/1)| स्. - ई च ऊ च यू, इतरेतरयोगद्वन्द्व:, इको यणचि (6-1-77) इत्यनेन यणादेशः। स्त्रियमाचक्षाते स्त्र्याख्यौ, उपपदमतिङ् (2-2-19) इत्यनेन तत्पुरुषसमासः॥
हिन्दी – [यू] ईकारान्त तथा ऊकारान्त जो [स्त्र्याख्यौ] स्त्रीलिङ्ग की आख्या (कहनेवाले) शब्द हैं, उनकी [नदी] नदी संज्ञा होती है।

काशिका

ई च ऊ च यू। अविभक्तिकोऽयं निर्देशः। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् (3-2-5वा०) कप्रत्ययः । ईकारान्तम् ऊकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकरान्तम् - कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम् - ब्रह्मबन्धूः । यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्यौ इति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः - आण्नद्याः 7-3-112 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

Word-forms ending in long ई and ऊ being names of females are called नदी।

लघु

195 ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः. (प्रथमलिङ्गग्रहणं च). पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः..

बालमनोरमा

264 हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह–यूस्त्र्याख्यौ नदी। ईश्चौउश्च यू। पूर्वसवर्णदीर्घः। `दीर्घाज्जसि चे'ति निषेधाऽभावश्छान्दसः। व्याख्यानाद्दीर्घयोरेव ग्रहणम्। स्त्रियमाचक्षाते स्त्र्याख्यौ। शब्दावित्यर्थाल्लभ्यते। `यू' इतितद्विशेषणं, ततस्तदन्तविधिः। `स्त्रिया'मित्येव सिद्धे `आख्या'ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम्। द्वित्वे नदीत्येकवचनं छान्दसम्। तदाह–इदूदन्तावित्यादिना। यू किम् ?। मात्रे। `आण्नद्याः' इति न भवति। स्त्रीलिङ्गाविति किम् ?। वातप्रम्ये। नित्येति किम्?। ग्रामण्ये। प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह–प्रथमलिङ्गग्रहणं चेति। वार्तिकमेतत्। प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य `यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः। नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे–पूर्वमित्यादिना। समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः। अम्बार्थनद्योह्र्यस्वः।

तत्त्वबोधिनी

226 यू स्त्र्याख्यौ। ई\उfffदा ऊश्च यू। व्याख्यानाद्दीर्घयोरेव ग्रहणम्। अविभक्तिकोऽयं निर्देश इत्येके। `दीर्घाज्जसि चे'ति निषेधस्य `वा छन्दासी'ति पाक्षिकत्वात् `पर्थमयोः पूर्वसवर्णः'इति दीर्घ इत्यन्ये इह`प्रत्ययस्यैव ग्रहण'मिति परिभाषा नोपतिष्ठते। नेयङुवङ्स्थानावस्त्री' ति निषेधाल्लिङ्गात्। तेन `प्रध्यै'`प्रध्य'इत्यादौ नदीकार्यं स्यादेव। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादित्वात्काः। `चक्षिडः ख्याञ्'। `आतो लोप इटि चे'त्यालोपः। ईदुदन्तविति। इह `वर्णयोरेव संज्ञे'त्यपि पक्षोऽस्ति। `आच्छीनद्योः–'इति सूत्रस्वरसात्। तयोः स्त्र्याख्यत्वं तु ङ्यादिषु स्वतः, तन्त्रीर्लक्ष्मिरित्यादौ तु स्त्रीवाचकवर्णसमुदाये घटकत्वेन प्रवेशात्। तेन नद्यन्तादिव्यवहारो न विरुध्यते। एवं `शेषो ध्यसखी'त्यत्रापि `इवर्णोवर्णयोरेव घिसंज्ञे'ति पक्षोऽप्यस्तीति बोध्यम्। तेन `ध्यन्ताजाद्यन्तयोघ्र्यन्तं पर'मिति व्यवहारः सङ्गच्छेते। वर्णसंज्ञापक्षे `असखी'त्यस्य सखिभिन्नस्ययव इत्यर्थो न तु `सकिशब्दावयवं वर्जयित्वे'ति। तेन समुदायस्य सखिशब्दभिन्नत्वादितिसखिनोत्यादि निर्बाधमित्यवधेयम्। नित्यस्त्रीत्वलाभार्थमित्याशयनाह-नित्यस्त्रीलिङ्गाविति। यू किम्?।, मात्रे। स्त्र्याख्याविति किम्?, ग्रामण्येष पूर्वमिति। वृत्तेः प्रागित्यर्थः। संज्ञायां यथोद्देशपर्वृत्तौ न्यायसिद्धमिदं, कार्यकालपक्षे तु वाचमिकमित्याहुः।

Satishji's सूत्र-सूचिः

132) यू स्त्र्याख्यौ नदी 1-4-3

वृत्ति: ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति । A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.

उदाहरणम्

गौरी + ङे (गौरी has the designation नदी which allows us to apply 7-3-112) = गौरी + आ ए 1-3-8, 7-3-112, 1-1-46 = गौरी + ऐ 6-1-90 = गौर्यै 6-1-77