Table of Contents

<<8-2-75 —- 8-2-77>>

8-2-76 र्वोरुपधाया दीर्घ इकः

प्रथमावृत्तिः

TBD.

काशिका

रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति। गीः। धूः। पूः आशीः। वकारग्रहणम् उत्तरार्थम्। उपधाग्रहणं किम्? अबिभर् भवान्। अभ्यासेकारस्य मा भूत्। इकः इति किम्? अत्र एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोः इत्येव, अग्निः। वायुः। पदस्य इत्येव, गिरौ। गिरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

353 रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते. पिपठीः. पिपठिषौ. पिपठीर्भ्याम्.. ,

बालमनोरमा

तत्त्वबोधिनी

385 `षङ्भयो लुक्' `षट्चतुभ्र्यश्चे'ति बहुवचननिर्देशात्षडर्थप्राधान्ये एव लुङ्नुटौ भवत इति भावः। पिपठिषतेः क्विप्यतो लोपे कृदन्तत्वात्स्वाद्युत्पत्तौपिपठिष्–सु इति स्थिते सोर्हल्ङ्यादिलोपे प्रत्ययलक्षणेन पदान्तत्वात्सस्य रुर्भवति। न च रुत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वं शङ्क्यं, पूर्वत्रासिद्धे तन्निषेधात्।

Satishji's सूत्र-सूचिः

245) र्वोरुपधाया दीर्घ इकः 8-2-76

वृत्ति: रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात् पदान्ते। The penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।

उदाहरणम् – निराशिस् + सुँ 4-1-2 = निराशिस् 1-3-2, 6-1-68 = निराशिरुँ 8-2-66 = निराशीर् 1-3-2, 8-2-76 = निराशीः 8-3-15