Table of Contents

<<6-4-138 —- 6-4-140>>

6-4-139 उद ईत्

प्रथमावृत्तिः

TBD.

काशिका

उदः उत्तरस्य अचः ईकारादेशो भवति। उदीचः। उदीचा। उदीचे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

339 उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्. उदीचः. उदीचा. उदग्भ्याम्. ,

बालमनोरमा

शसादौ `अचः' इति लोपे प्राप्ते–उद ईत्। `अचः' इति सूत्रमनुवर्तते, `अल्लोप' इत्यतः `अत्' इति च। `भस्ये'त्यधिकृतं, तदाह–उच्छब्दादित्यादिना। सम् अञ्चतीति विग्रहे क्विन्नादि।

तत्त्वबोधिनी

372 उद ईत्। `अचः'इत्यस्यापवादः। इह `अच'इत्यनुवर्तते, `भस्ये'ति च। तदाह– उच्छब्दात्परस्य लुप्तनकारस्येत्यादि। भस्येति किम्?। उदञ्चौ। उदञ्चः। उदग्भ्याम्। लुप्तमकारस्येति किम्?, पूजायाम्–`उदञ्चः'`उदञ्चे'ति यथा स्यादिति।

Satishji's सूत्र-सूचिः

235) उद ईत् 6-4-139

वृत्ति: उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत्। The अकारः of the verbal root अन्चुँ, whose नकारः has taken लोपः, is replaced by ईकारः when preceded by उद्।

उदाहरणम् – उद् अच् + शस् 4-1-2 = उद् अच् + अस् 1-3-4, 1-3-8, अङ्गम् has भ-सञ्ज्ञा by 1-4-18 = उद् ईच् + अस् 6-4-139 = उदीचः 8-2-66, 8-3-15