Table of Contents

<<6-4-137 —- 6-4-139>>

6-4-138 अचः

प्रथमावृत्तिः

TBD.

काशिका

अचः इत्ययम् अञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्य अकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

337 लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

233) अचः 6-4-138

वृत्ति: लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात्। The अकारः of the verbal root अन्चुँ whose नकारः has taken लोपः and which has the भ-सञ्ज्ञा, takes लोपः।

उदाहरणम् – प्र अच् + शस् 4-1-2 = प्र अच् + अस् 1-3-4, 1-3-8, अङ्गम् has भ-सञ्ज्ञा by 1-4-18 = प्र च् + अस् 6-4-138

Example continued below.