Table of Contents

<<6-4-136 —- 6-4-138>>

6-4-137 न संयोगाद् वमन्तात्

प्रथमावृत्तिः

TBD.

काशिका

वकारमकारान्तात् संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। संयोगातिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तातिति किम्? तक्ष्णा। तक्ष्णे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

285 वमन्तसंयोगादनोऽकारस्य लोपो न. यज्वनः. यज्वा. यज्वभ्याम्.. ब्रह्मणः. ब्रह्मणा..

बालमनोरमा

शसि अल्लोपे प्राप्ते–न संयोगाद्वमन्तात्। वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः। `अल्लोपोऽन' इत्यनुवर्तते। तदाह–वकारेत्यादिना। अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात्। इत्यादीति। यज्वने। यज्वनः 2। यज्वनोः 2। भ्यामादौ हलि राजवदित्यर्थः। मान्तसंयोगस्योदाहरणमाह–ब्राहृण इति। शसादावचि नाऽल्लोपः। शेषं राजवदिति भावः। `वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः' इत्यमरः। वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप्। कपावितौ। अपृक्तलोपः। उपपदसमासः। `सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्दः। तस्मात्सुबुत्पत्तिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

194) न संयोगाद्वमन्तात् 6-4-137

वृत्ति: वमन्तसंयोगादनोऽकारस्य लोपो न। The अकारः of “अन्” does not take लोपः (as ordained by 6-4-134), when it follows a conjunct that has वकारः or मकारः as its last member.

गीतासु उदाहरणम् – श्लोकः bg6-5

आत्मन् + टा = आत्मन् + आ 1-3-7, अङ्गम् gets भ-सञ्ज्ञा by 1-4-18, but 6-4-137 stops 6-4-134 and we get the final form आत्मना।