Table of Contents

<<6-3-137 —- 6-3-139>>

6-3-138 चौ

प्रथमावृत्तिः

TBD.

काशिका

चौ परतः पूर्वपदस्य दीर्घो भवति। चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गो ऽपि यणादेशो दीर्घविधानसामर्थ्यान् न प्रवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

338 लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्गः. प्राचः. प्राचा. प्राग्भ्याम्.. प्रत्यङ्. प्रत्यञ्चौ. प्रतीचः. प्रत्यग्भ्याम्.. उदङ्. उदञ्चौ..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

234) चौ 6-3-138

वृत्ति: लुप्ताऽकारनकारेऽञ्चतौ परे पूर्वस्याऽणो दीर्घः स्यात्। The अण् letter preceding the verbal base अन्चुँ whose अकारः and नकारः have taken लोपः, will be elongated.

उदाहरणम् – प्र च् + अस् 6-4-138 = प्राचः 6-3-138, 8-2-66, 8-3-15