Table of Contents

<<8-3-59 —- 8-3-61>>

8-3-60 शासिवसिघसीनां च

प्रथमावृत्तिः

TBD.

काशिका

शासि वसि घसि इत्येतेषां च इण्कोः उत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि उषितः। उषितवान्। उषित्वा। घसि जक्षतुः। जक्षुः। घसिभसोर्हलि च 6-4-100 इति उपधालोपः। अक्षन् पितरो ऽमीमदन्त पितरः। अनादेशार्थं वचनम्। घसिर् यद्यप्यादेशः, सकारस्त्वादेशो न भवति। इण्दोः इत्येव, शास्ति। वसति। जघास।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

556 इण्कुभ्यां परस्यैषां सस्य षः स्यात्. घस्य चर्त्वम्.. जक्षतुः. जक्षुः. जघसिथ. जक्षथुः. जक्ष. जघास, जघस. जक्षिव. जक्षिम. आद. आदतुः. आदुः..

बालमनोरमा

242 - शासिवसि। `सहेः साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते। `इण्को'रिति, `अपदान्तस्य मूर्धन्यः' इति चाधिकृतम्। तदाह–इण्कवर्गाभ्यामिति। भारद्वाजनियमात्थलि वेडिति मत्वा आह– उवसिथ उवस्थेति। `न शसददे' ति निषेधात् `थलि च सेटी'ति न भवति। ऊषथुः ऊष, उवास–उवस ऊषिव ऊषिम। क्रादिनियमादिट्। वस् स्य ति इति स्थिते आह– सः स्याद्र्धधातुके इति। अनेन सकारस्य तकार इति भावः। वसतु। अवसत्। वसेत्। उष्यादिति। आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणे `सासिवसी'ति षत्वमिति भावः। अवात्सीदिति। सिचि हलन्तलक्षणवृद्दौ सस्य तकारः। अवात्तामिति। अवस् स् तामिति स्थिते वृद्धौ `झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य `सः सि' इति तकारः। वस्तुतस्तु अवात्स्व अवास्म। अवत्स्यत्। वेञ्धातुरनिट्। ञित्त्वादुभयपदी। तन्तुसन्तानः- - पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः। वयति वयते इति। शपि अयादेशः। वेञो वयिः। शेषपूरणेन सूत्रं व्याचष्टे–वा स्याल्लिटीति। `लिच्यन्यतरस्या'मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः। उच्चारणार्थ इति। इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः। उवायेति। णल#इ वयादेशे यजादित्वादकिति लिटि परे `लिट\उfffद्भ्यासस्ये'ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः। अत्र यकारस्य तु न संप्रसारणं, `लिटि वयो यः'इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः। यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमे `अचो ञ्णिती'ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः। वे- -अतुस् इति स्थिते वयादेशे कृते–

तत्त्वबोधिनी

214 शासिवसिघसीनां च। धातुसकारस्याऽप्राप्ते विधिरयम्। ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणाय `धातोः सकारस्य चेदेषामेवे'ति नियमार्थतां स्वीकृत्य `आदेशप्रत्यययो'रिति सूत्रं त्यज्यतामिति चेत्। अत्राहुः— आदेशावयवस्य षत्ववारणाय आदेशस्यैत्यंशस्तावदावश्यककः। तद्ग्रहणे कृते `धातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवे'ति नियमप्रसङ्गवारणाय प्रत्ययग्रहणमपि कर्तव्यमेवेति। अवात्सीदिति। `वदव्रजे'ति वृद्धिः। `सः सी' ति तः। `अस्तिसिचः' इतीट्। उच्चारणार्थ इति। इत्संज्ञायां तु `इदितः' इति नुम् स्यादिति भावः। उवायेति। `ग्रहिज्ये'त्यत्र वयिग्रहणाद्वेञ् इति निषेधोऽत्र न प्रवर्तत इत्याहुः।

Satishji's सूत्र-सूचिः

246) शासिवसिघसीनां च 8-3-60

वृत्ति: इण्‍कुभ्‍यां परस्‍यैषां सस्‍य षः स्‍यात्। The सकारः of the धातु: “शास्”, “वस्” or “घस्” gets षकारः as a replacement when preceded by an इण् letter or a consonant of the क-वर्गः।

उदाहरणम् – निराशिस् + औ 4-1-2 = निराशिषौ 8-3-60