Table of Contents

<<7-2-98 —- 7-2-100>>

7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ

प्रथमावृत्तिः

TBD.

काशिका

त्रि चतुरित्येतयोः स्त्रियां वर्तमानयोः तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियाम् इति किम्? त्रयः। चत्वारः। त्रीणिं। चत्वारि। स्त्रियाम् इति च एतत् त्रिचतुरोरेव विशेषणं न अङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदा अप्यादेशौ भवत एव। प्रियाः तिस्रो ब्राह्मण्यो ऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः। प्रियतिस्रौ, प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसृ\उ0304णि। प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः। प्रियचतसृ, प्रियचतसृणी, प्रियचतसृ\उ0304णि। नद्यृतश्च 5-4-153 इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात्। यदा तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियाम् अङ्गम्, तदा आदेशौ न भवतः। प्रियाः त्रयो ऽस्याः, प्रियाणि त्रीणि वा अस्याः ब्राह्मण्याः सा प्रियत्रिः। प्रियत्री, प्रियत्रयः। प्रियचत्वा, प्रियचत्वारौ, प्रियचत्वारः। तिसृभावे संज्ञायां कन्युपसङ्ख्यानं कर्तव्यम्। तिसृका नाम ग्रामः। चतसर्याद्युदात्तनिपातनं कर्तव्यम्। चतस्त्रः पश्य इत्यत्र चतुरः शसि 6-1-137 इत्येष स्वरो मा भूत्। चतसृणाम् इत्यत्र तु षट्त्रिचतुर्भ्यो हलादिः 6-1-179 इत्येव स्वरो भवति। हलादिग्रहणसामर्थ्यान् निपातनस्वरो बाध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

225 स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ..

बालमनोरमा

296 त्रिचतुरोः। एतयोरेताविति। त्रिचतुरोस्तिसृ चतसृ इत्येतावित्यर्थः। विभक्ताविति। `अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः। जश्शसोः-तिसृ अस् इति स्थिते।

तत्त्वबोधिनी

258 त्रिचतुरोः। `अष्टन आ विभक्ता'वित्यतोऽनुवर्तनादाह—-विभक्तौ परत इति। `विभक्तौ किम्? `त्रिभार्यः चतुर्भार्य'इति केचित्। तन्मन्दम्। `स्त्रिया- पुंव'दिति पुंवद्भावेनापीष्टसिद्धेः। किंतु प्रियादौ पकतः पुंवद्भावो नेति `त्रिप्रिय'इत्याद्युदाहर्तव्यमिति नव्याः।

Satishji's सूत्र-सूचिः

128) त्रिचतुरोः स्त्रियां तिसृ-चतसृ 7-2-99

वृत्ति: स्त्रीलिङ्गयोरेतयोरेतौ स्तो विभक्तौ। When a विभक्तिः affix follows, “त्रि” and “चतुर्” get the replacements “तिसृ” and “चतसृ” respectively, in the feminine gender.

उदाहरणम् under next rule.