Table of Contents

<<6-1-136 —- 6-1-138>>

6-1-137 सम्पर्युपेभ्यः करोतौ भूषणे

प्रथमावृत्तिः

TBD.

काशिका

सम् परि उप इत्येतेभ्यः भुषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। अत्र संपुंकानां सत्वम् इति समो मकारस्य सकारः, पूर्वस्य चाकारस्य अनुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषणे इति किम्? उपकरोति। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुडिष्यते, संस्कृतमन्नम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

684

बालमनोरमा

378 संपरिभ्याम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.