Table of Contents

<<6-2-134 —- 6-2-136>>

6-2-135 षट् च काण्डादीनि

प्रथमावृत्तिः

TBD.

काशिका

षट् पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति। काण्डं गहार्याम् इत्युक्तम्, अगर्हायाम् अपि भवति। दर्भकाण्डम्। शरकाण्डम्। चीरम् उपमानम् 6-2-127 इत्युक्तम्, अनुपमानम् अपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे 6-2-128 इत्युक्तम्, अनुपमानम् अपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे 6-2-128 इत्युक्तम्, अमिश्रे ऽपि भवति। तिलपललम्। मुद्गसूपः। मूलकशाकम्। कूलं संज्ञायाम् 6-2-129 इत्युक्तम्, असंज्ञायाम् अपि भवति। नदीकूलम्। समुद्रकूलम्। षटिति किम्? राजसूदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.