Table of Contents

<<6-2-135 —- 6-2-137>>

6-2-136 कुण्डं वनम्

प्रथमावृत्तिः

TBD.

काशिका

कुण्डशब्दो ऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डम् इत्येततुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति। दर्भकुण्डं। शरकुण्डम्। वनम् इति किम्? मृत्कुण्डम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.