Table of Contents

<<6-2-128 —- 6-2-130>>

6-2-129 कूलसूदस्थलकर्षाः संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

कूल सूद स्थल कर्ष इत्येतानि उत्तरपदानि तत्पुरुषे समासे संज्ञायां विषये आद्युदात्तनि भवन्ति। दाक्षिकूलम्। माहकिकूलम्। देवसूदम्। भाजीसूदम्। दण्डायनस्थली। माहकिस्थली। दाक्षिकर्षः। ग्रामनामधेयानि एतानि। स्थालग्रहणे लिङ्गविशिष्टत्वात् स्थालीशब्दो ऽपि गृह्यते। जानपदकुण्ड इत्यनेन ङीष्। संज्ञायाम् इति किम्? परमकूलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.