Table of Contents

<<6-2-127 —- 6-2-129>>

6-2-128 पललसूपशाकं मिश्रे

प्रथमावृत्तिः

TBD.

काशिका

पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तनि भवति। गुडपललम्। घृतपललम्। घृतसूपः। मूलकसूपः। घृतशाकम्। मुद्गशाकम्। गुडेन मिश्रं पललम् गुडपललम्। भक्षेण मिश्रीकरणम् 2-1-35 इति समासः। मिश्रे इति किम्? परमपललम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.