Table of Contents

<<6-2-133 —- 6-2-135>>

6-2-134 चूर्णाऽदीन्यप्राणिषष्ठ्याः

प्रथमावृत्तिः

TBD.

काशिका

उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च। चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति। मुद्गचूर्णम्। मसूरचूर्णम्। अप्राणिषष्ठ्याः इति किम्? मत्स्यचूर्णम्। षष्ठ्याः इति किम्? परमचूर्णं। चूर्ण। करिप। करिव। शाकिन। शाकट। द्राक्षा। तूस्त। कुन्दम। दलप। चमसी। चक्कन। चौल। चूर्णादिः। चूर्णादीन्य् प्राण्युपग्रहातिति सूत्रस्य पाठान्तरम्। तत्र उपग्रहः इति षष्ठ्यन्तम् एव पूर्वाचार्योपचारेण गृह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.