Table of Contents

<<2-4-85 —- 3-1-2>>

3-1-1 प्रत्ययः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। प्रत्ययशब्दः संज्ञात्वेन अधिक्रियते। आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वम् अनुक्रमिष्यमः, प्रत्ययसंज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान् वर्जयित्वा। वक्ष्यति तव्यत्तव्यानीयरः 3-1-96। कर्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणम् 1-1-62 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

120

बालमनोरमा

179 प्रत्ययः। तृतीयाध्यायस्यादिमं सूत्रमिदम्। इत ऊध्र्वमा पञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः। `हनश्च वधः', `ई च खनः', `नडादीनां कुक्चे'त्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात्।

तत्त्वबोधिनी

149 अधिकारोऽयमिति। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः।

Satishji's सूत्र-सूचिः

43) प्रत्यय: 3-1-1

वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 3-1-1 to the end of the fifth chapter. So the terms that are listed in this section will get the name प्रत्यय: (an affix.)

गीतासु उदाहरणम् – श्लोकः bg1-1

धृतराष्ट्र + सुँ – since सुँ is prescribed by 4-1-2 (which is in the section from 3-1-1 to the end of the fifth chapter), it is a प्रत्यय: