Table of Contents

<<3-1-1 —- 3-1-3>>

3-1-2 परश् च

प्रथमावृत्तिः

TBD.

काशिका

अयम् अप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर् वा प्रातिपदिकाद् वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुनरस्यैव समुच्चयार्थः। तेन उणादिषु परत्वं न विकल्प्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

121 इत्यधिकृत्य. ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः..

बालमनोरमा

180 परश्च। तृतीयाध्यायस्य द्वितीयसूत्रमेतत्। अयमपि तथेति। अयमपि योग आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः। अवधिनियमे तु व्याख्यानमेव शरणम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

44) परश्च 3-1-2

वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 3-1-2 to the end of the fifth chapter. Affixes come after the term to which they are prescribed.

गीतासु उदाहरणम् – श्लोकः bg1-1

धृतराष्ट्र + सुँ – since सुँ is a प्रत्यय: it will come after the term (धृतराष्ट्र) to which it is prescribed.