Table of Contents

<<8-2-45 —- 8-2-47>>

8-2-46 क्षियो दीर्घात्

प्रथमावृत्तिः

TBD.

काशिका

क्षियो धातोः दीर्घादुत्तरस्य निष्थातकारस्य नकारादेशो भवति। क्षीणाः क्लोशाः। क्षीणः जाल्मः। क्षीणः तपस्वी। क्षियः निष्ठायाम् अण्यदर्थे 6-4-60, वा आक्रोशादैन्ययोः 6-4-61 इति दीर्घत्वं भवति। दीर्घातिति किम्? अक्षितमसि मामेक्षेष्ठाः। अक्षितम् इति क्तप्रत्ययो भावे, भावश्च ण्यदर्थः इति दीर्घाभावः। ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः। क्षियः निष्थायाम् अण्यदर्थे 6-4-60) इत्यत्र दीर्घग्रहणं क्रियते। विपराभ्यां जेः (*1,3.19 इत्येवम् आदौ तु धातुत्वम् अनुकार्यगतं सदप्यविवक्षितत्वाद् जिरुपसामान्यानुकरणं द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

825 क्षियो दीर्घात्। दीर्घादितिक्षियो विशेषमं। तदाह–दीर्घात्क्षिय इति। दीर्घान्तादित्यर्थः। निष्ठातस्य न इति। `रदाभ्या'मित्यतस्तदनुवृत्तेरिति भावः। क्षीणवानिति. क्षिधातोः कर्तरि क्तवतुः, `निष्ठायामण्यदर्थे' इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः। क्षितः कामो मयेति। क्षपित इत्यर्थः। `क्षि क्षये' इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः। भावे तु क्षितं कामेनेत्युदाहार्यम्। अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः। दीर्घान्तत्वाऽभावात् `क्षियो दीर्घा'दिति नत्वं न। श्र्युकः कितीति। `श्रित' इत्यादौ इण्निषेधस्मारकमिदम्. क्षुतैति। `टु क्षु शब्दे' अस्मात्क्तः। ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेन `श्र्युक'इति निषेधस्याऽप्रवृत्तेरित्यत आह- - ऊर्णोतेर्नुवदिति। वार्तिकमिदम्।

तत्त्वबोधिनी

678 क्षियो। क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि ग्रहणम्। क्षितः काम इति। अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्तः। एतच्च `अक्षितोतसनेदिम'मिति मन्त्रव्याख्यायां माधवग्रन्थे स्पष्टम्। भावे तु क्षितं कामेनेत्याद्युदाहरणीयम्। इण्निषेधसूत्रं स्मारयति–श्र्युकः कितीति। क्षुत इति। टुक्षु शब्दे। नुत इति। णु स्तुतौ। वृत इति। वृङ् संभक्तौ,वृञ् रणे।

Satishji's सूत्र-सूचिः

Video

वृत्तिः दीर्घात् क्षियो निष्‍ठातस्‍य नः स्‍यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) (the final vowel of) which has been elongated.

Example continued from 6-4-60

क्षी + त
= क्षी + न 8-2-46
= क्षीण 8-4-2. “क्षीण” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46