Table of Contents

<<8-2-46 —- 8-2-48>>

8-2-47 श्यो ऽस्पर्शे

प्रथमावृत्तिः

TBD.

काशिका

श्यायतेः उत्तरस्य निष्थातकारस्य अस्पर्शे नकारः आदेशो भवति। शीनं घृतम्। शीनं मेदः। शीना वसा। अस्पर्शे इति किम्? शीतं वर्तते। शीतो वायुः। शीतम् उदकम् इत्यत्र गुणभूतो ऽपि स्पर्शः नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति। गुणे च स्पर्शे प्रतिषेधो ऽयम्, न रोगे, तेन प्रतिषीनः इत्यत्र नत्वं भव्त्येव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

830 श्योऽस्पर्शे। श्यः- अस्पर्शे इति छेदः। दीर्घ इति। नत्वात्प्रागेव `हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात्। शीनं घृतमिति। घनीभूतमित्यर्थः। धातूनामनेकार्थत्वात्। यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः। अस्पर्शे किमिति। श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः। शीतं जलमिति। शीतस्पर्शवदित्यर्थः। अत्र `द्रवमूर्ती'ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः। एवं च `द्रवमूर्तिस्पर्शयो'रित्स्य स्पर्शे इदमुदाहरणम्। `श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम्। सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते। तत्र गुणभूते विशेष्यनिघ्नः। शीता आपः, शीतं जलमित्यादि। यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव। `शीतं गुणे'इत्यमरः। #एसंप्रसारणविधौ पृच्छति– द्रमूर्तिस्पर्शयोः किमिति। संश्यान इति। अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम्। नत्वं तु भवत्येवेति भावः।

तत्त्वबोधिनी

682 संश्यान इति। श्यैङ् गतावित्यस्य `आदेच' इत्यात्वे `संयोगादेरातः' इति निष्ठातस्य नः।

Satishji's सूत्र-सूचिः

TBD.