Table of Contents

<<7-4-74 —- 7-4-76>>

7-4-75 णिजां त्रयाणां गुणः श्लौ

प्रथमावृत्तिः

TBD.

काशिका

निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर् नेनेक्ति। विजिर् वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणम् उत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

288 निजाम्। श्लाविति किम् ?। निनेज।

Satishji's सूत्र-सूचिः

417) णिजां त्रयाणां गुणः श्लौ 7-4-75
वृत्तिः णिज्‍विज्‍विषामभ्‍यासस्‍य गुणः स्‍याच्छ्लौ । When “श्लु” follows, the reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of the three verbal roots √निज् (जुहोत्यादि-गणः, णिजिँर् शौचपोषणयोः, ३. १२), √विज् (जुहोत्यादि-गणः, विजिँर् पृथग्भावे, ३. १३) and √विष् (जुहोत्यादि-गणः, विषॢँ व्याप्तौ, ३. १४) gets a गुणः substitution. As per the following परिभाषा-सूत्रम् 1-1-3, the इक् letter of the अभ्यास: will take the गुणः substitution.