Table of Contents

<<7-3-3 —- 7-3-5>>

7-3-4 द्वारादीनां च

प्रथमावृत्तिः

TBD.

काशिका

द्वार इत्येवम् आदीनां य्वाभ्याम् उत्तरपदस्य अचामादेरचः स्थाने वृद्धिर् न भवति, पूर्वौ तु ताभ्याम् ऐजागमौ भवतः। द्वारे नियुक्तः दौवारिकः। द्वारपालस्य इदं दौवारपालम्। तदादिविधिश्च अत्र भवति। स्वरम् अधिकृत्य कृतो ग्रन्थः सौवरः। सौवरः अध्यायः, सौवर्यः सप्तम्यः इति। व्यल्कशे भवः वैयल्कशः। स्वस्ति इत्याह सौवस्तिकः। स्वर्भवः सौवः। अव्ययानां भमात्रे टिलोपः। स्वर्गमनम् आह सौवर्गमनिकः। स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्। शोभनो ऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण एव सिद्धम्। अथ अपि एवं व्युत्पत्तिः क्रियते, स्वो ऽध्यायः स्वाध्यायः इति? एवम् अप्यत्र एव स्वशब्दस्य एव पाठात् सिद्धम्। तदादावपि हि वृद्धिरियं भवत्येव। स्फ्यकृतस्य अपत्यम् स्फैयकृतः। स्वादुमृदुनः इदम् सौवादुमृदवम्। शुनः इदम् शौवनम्। अणि अन् 6-4-167 इति प्रकृतिभावः। शुनो विकारः शौवं मांसम्। प्रणिरजतादिभ्यो ऽञ् 4-3-154 इत्यञ्। श्वादंश्ट्रायां भवः शौवादंष्ट्रो मणिः। स्वस्य इदम् सौवम्। स्वग्रामे भवः सौवग्रामिकः। अध्यात्मादित्वात् ठञ्। अपदान्तार्थो ऽयम् आरम्भः। द्वार। स्वर। व्यल्कश। स्वस्ति। स्वर्। स्फ्यकृत। स्वादुमृदु। श्वन्। स्व। द्वारादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1366 द्वारादीनां च। `न य्वाम्या'मिति सूत्रं पदान्ताभ्यामितिवर्जमनुवर्तते, `मृजेर्वृद्धि'रित्यतो वृद्धिरिति च। तदाह–एषां न वृद्धिरैजागमश्चेति। द्वारादीनां नादिवृद्धिः , किन्तु यकारवकाराभ्यां पूर्वौ ऐजागमौ स्त इत्यर्थः। अत्र यकारवकारयोरपदान्तत्वात् `न य्वाभ्या'मित्यप्राप्ते वचनमिदम्। शौवस्तिकमिति। \उfffदास् इत्यव्ययाज्राताद्यर्थे ठञि इकादेशे तुडागमे वकारात्पूर्वमैजागमेन औकारः। अकारस्य न वृद्धिः।

तत्त्वबोधिनी

1075 शौवस्तिकमिति। नन्वन्तरङ्गत्वात्तुटि ठस्य प्रत्ययादित्वाऽभावात्कर्मठ इत्यत्र ठच इवेकादेशो न स्यात्। न च परत्वादिकादेशे तस्य तुडिति वाच्यम्, आदेशात्प्रागेवान्तरङ्गत्वात्तुटः प्रवृत्तेः। इकादेशस्य त्वाङ्गत्वेन बहिरङ्गत्वात्। सूत्रभङ्गेन तुकि हि क्रियामाणे तु `इसुसुक्तान्ता'दिति कादेशप्रसङ्ग इथि चेत्। सत्यम्। वुञ्छणादिषु ठचश्चित्त्वेन?। कृते त्विकादेशे प्रत्ययस्वरबाधनाय चित्त्वं प्रयुज्यत इति मनोरमायां स्थितम्।

Satishji's सूत्र-सूचिः

TBD.