Table of Contents

<<6-4-166 —- 6-4-168>>

6-4-167 अन्

प्रथमावृत्तिः

TBD.

काशिका

अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1205 एतदः प्राग्दिशीये. अनेकाल्त्वात्सर्वादेशः. अतः. अमुतः. यतः. ततः. बहुतः. द्व्यादेस्तु द्वाभ्याम्..

बालमनोरमा

1139 अन्। `इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते। `प्रकृत्यैका'जित्यतः प्रकृत्येति च। तदाह–अणीति। राज्यमिति। `गुणवचनब्राआहृणादिभ्यः' इति ष्यञ्। टिलोपः।

तत्त्वबोधिनी

949 टिलोपो नेति। `नस्तद्धिते'इति प्राप्तष्टिलोपो नेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.