Table of Contents

<<7-2-13 —- 7-2-15>>

7-2-14 श्वीदितो निष्थायाम्

प्रथमावृत्तिः

TBD.

काशिका

श्वयतेरीदितश्च निष्ठायाम् इडागमो न भवति। शूनः। शूनवान्। ईदितः ओलजी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओदितश्च 8-2-45 इति निष्थातकारस्य नकारः। दीपी दीप्तः। दीप्तवान्। डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य। स हि नत्वार्थः, नत्वं च निष्थातो ऽनन्तरस्य विधीयते। उड्डीनः। उड्डीनवान्। निष्ठायाम् इत्यधिकारः आर्धधातुकस्य इड्वलादेः 7-2-35 इति यावत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

845 \उfffदाईदितो निष्ठायाम्। \उfffदिआ, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी। `नेड्वशी'त्यतो नेडित्यनिवर्तते। तदाह—\उfffदायतेरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः श्वयतेरीदितश्च निष्ठाया इण्न । When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has ईकार: as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्।

उदाहरणम् – प्रातिपदिकम् “मत्त” derived from the verbal root √मद् (मदीँ हर्षे ४. १०५).

मद् + क्त 3-2-102
= मद् + त 1-3-8, 1-3-9. Note: 7-2-14 stops 7-2-35 and 8-2-57 stops 8-2-42.
= मत्त 8-4-55. “मत्त” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.