Table of Contents

<<7-1-52 —- 7-1-54>>

7-1-53 त्रेस् त्रयः

प्रथमावृत्तिः

TBD.

काशिका

त्रि इत्येतस्य आमि परे त्रय इत्ययम् आदेशो भवति। त्रयाणाम्। त्रीणाम् इत्यपि छन्दसि इष्यते। त्रीणाम् अपि समुद्राणाम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

192 त्रिशब्दस्य त्रयादेशः स्यादामि. त्रयाणाम्. त्रिषु. गौणत्वेऽपि प्रियत्रयाणाम्..

बालमनोरमा

262 त्रेस्त्रयः। `आमि सर्वनाम्नः' इत्यत `आमी'त्यनुवर्तते। तदाह–त्रिशब्दस्येति। अनेकाल्त्वात्सर्वादेशः। नुट् दीर्घश्च। तदाह–त्रयाणामिति। `त्रेरयङ्' इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात्। अङ्गाधिकारस्थत्वात्। `पदाङ्गाधिकारे' इति परिभाषया `त्रे'रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति–परमत्रयाणामिति। परमाश्च ते त्रयश्चेति विग्रहः। प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः। तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति। अतो हरिवत्तस्य रूपाणि। `त्रेस्त्रयः' इति न भवतीति केचिदाहुरित्यर्थः। `गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः' इति न्यायादिति भावः। वस्तुतस्त्विति। `प्रियत्रयाणा'मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः। प्रामाणिकमिति यावत्। गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः। अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता। अत एव च `प्रियतिसे'त्यादौ त्रिरुआआदयो भाष्ये उदाह्मताः सङगच्छन्त इत्यन्यत्र विस्तरः।\र्\नथ द्विशब्दे विशेषमाह–द्विशब्द इति। तस्य द्वित्वनियतत्वादिति भावः।

तत्त्वबोधिनी

222 त्रेस्त्रयः। `त्रे'रिति षष्ठी न तु पञ्मी। `त्रय'इत्यदन्तं न तु सान्तं, `निजां त्रायाणां'मिति निर्देशादित्यमिप्रेत्याह–त्रिशब्दस्य त्रयादेश इति। `ननु निजां त्रयाणा'मिति निपातनादेवत्रयादेशे सिद्र्ध किमनेन सूत्रेणेति चैन्मैवम्। `अबाधकान्यपि निपातनानि भवन्ती'त्यनेन ज्ञापनात्। तेन `पुरातन'मिति सिध्यति। अन्यथा `पुराणप्रोक्तेषु–'इति निपातनादेतद्बाध्येत। `त्रेरय'ङित्येव न सूत्रितम्। तत्करोति आचष्टे वेत्यर्थं `तत्करोति'इत्यादिना णिचि ततः क्विपि `प्रकृत्यैकाजि'ति प्रकृतिभावाट्टिलोपाऽभावे `ह्यस्वस्य पिती'तु तुकि `त्रित्'। ततो बहुत्वविवक्षायामामि कृते त्रेरयङि `त्रयाणा'मिति रूपाऽसिद्धेः। न च `वार्णादाङ्गं बलीयः'इति तुकः प्रागेवायं स्यादिति शङ्क्यम्, युगपत्प्रवृत्तावेवाऽऽङ्गस्य बलीयस्त्वात्। केचिदिति। `त्रेः संबंन्धिन्यामी'ति विज्ञानाद्गौणत्वेऽपि त्रयादेशो न भवतीति तेषामाशयः। वस्तुतस्त्विति। अर्थप्राधान्यबोधकस्य बहुवचनस्याऽभावाद्गणत्वेऽपि त्रयादेशो न्याय्यः, प्रियास्थ्नेत्यादावस्थ्याद्यनङ्वदिति भावः।

Satishji's सूत्र-सूचिः

106) त्रेस्त्रयः 7-1-53

वृत्ति: त्रि-शब्दस्य त्रयादेशः स्यादामि । The term “त्रि” gets “त्रय” as the replacement, when followed by the affix “आम्”।

उदाहरणम् – त्रि + आम् = त्रय + आम् 7-1-53 = त्रय नाम् 7-1-54 = त्रया नाम् 6-4-3 = त्रयाणाम् 8-4-2