Table of Contents

<<6-3-133 —- 6-3-135>>

6-3-134 इकः सुञि

प्रथमावृत्तिः

TBD.

काशिका

सुञ् निपातो गृह्यते। इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। सुञः 8-3-107 इति षत्वम्, नश्च धातुस्थोरुषुभ्यः 8-4-27 इति णत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.