Table of Contents

<<8-4-26 —- 8-4-28>>

8-4-27 नश् च धातुस्थौरुषुभ्यः

प्रथमावृत्तिः

TBD.

काशिका

नसित्येतस्य नकारस्य णकारादेशो भवति धातुस्थान् निमित्तादुत्तरस्य उरुशब्दात् षुशब्दाच् च छन्दसि विषये। धातुस्थात् तावत् अग्ने रक्षा नः। शिक्षा णो अस्मिन्। उरुशब्दात् उरु णस्कृधि। षुशब्दात् अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। अस्मदादेशो ऽयं नस्शब्दः बहुवचनस्य वस्नसौ 8-1-21 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.